SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ धर्मोपदेश ॥५९॥ वारसुद्वी धम्मस्त मूलं सम्बन्नुमासए । वत्रहारेणं तु सुद्धेणं अत्थसुद्धी जओ भवे ॥ १ ॥ सुद्वेण चैव अत्थेण आहारो होइ सुद्धओ । आहारेणं तु मुद्धेणं देहसुद्धी जओ भवे ॥२॥ व्याख्या— शुद्धेनैव चार्थेनाह । रोशनादिः शुद्धो निर्दोष:, तेन पुनः शुद्धेन देहशुद्धिः बाह्यमलसद्भावे जिनाज्ञावर्तित्वेन कर्ममला पगमात् । सुद्धे चैव देहे धम्मजुग्गो य जायई । जं जं कुणइ किञ्च तु तं तं से सफलं भवे ॥३॥ शुद्धेनैव च देहेन धर्मयोग्यो जायते गृहस्थः । यथा हि प्रक्षालिताङ्गः सदलङ्कारार्हो भवति यथाऽयमपीत्थं शुद्धदेहो धर्मरत्नालङ्कार योग्यः ततश्च यद्यत्करोति कृत्यं देवार्चादानानुष्ठानादिकं तत्तत्तस्य सकलं स्वर्गमोक्षफलदमेव भवेत् । अथ व्यतिरेकमाह — अन्नहा अफलं होइ जं जं किच्चं तु सो करे । ववहारसुंद्धिरहिओ य धम्मं खिसावए जओ || ४ || खिसया यस्स्यात्तदाह धम्मखिसं कुर्णताणं अपणो य परस्य । अबोही परमा होइ इइ सुत्ते विभासियं ॥ ५ ॥ osts यादृविध आहारस्तादृगेव पिण्डप्रकृतिबन्धः । यथा तुरङ्गमा बाल्ये महिष्याः पीतपयस्काः पयसि पतन्ति, गवां पीतदुग्धाः पानीयादूरतएव तिष्ठन्ति । तथा मनुष्योऽपि बाल्याद्यवस्था भुक्ताहारानुसारिप्रकृति । अतो न्यायार्जितार्थ एव धर्मवृद्धिहेतुः । तथाऽन्यायोपाजिंतं वर्षादिप्रान्ते राज चौराभिजलादिभिर पहियमाणत्वान्न चिरस्थायि नाऽपि स्वदेहभोगपुण्यव्ययादिहेतुरपि । उक्तं च 1 १ इतोऽवाक - " गर्हत्यविवेकि लोकैरिति ” इत्यधिकम् ॥ संग्रह
SR No.034173
Book TitleDharmopadesh Sangraha
Original Sutra AuthorN/A
AuthorShrutdhar Purvacharya
PublisherVardhaman Satya Niti Harshsuri Jain Granthmala
Publication Year1960
Total Pages102
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy