________________
॥५४॥
RESPELLS0
तदनु तेन दयाब्रह्मचर्यादिगुणवन्तः कियन्तः साधर्मिका भोजनाय निमन्त्रिताः, तद्भोजनावसरे च कश्चिन्महाव्रती मासक्षपणपारणे समागात् । तेन द्विजेन सत्कारश्रद्धापूर्वकं तदन्नापानादि तस्मै दत्त, एतेभ्योऽप्ययं यती विशेषपात्रमिति निश्चित्य । उक्तं च
मिथ्यादृष्टि सहस्रेषु, वरमेको ह्यणुव्रती । अणुव्रतीसहस्रषु, वरमेको महाव्रती ।
महाबति सहस्रेषु, वरमेको हि तात्त्विकः । तात्त्विकस्य समं पात्रं, न भूतं न भविष्यति ॥ २॥ कालेनायुः परिसमाप्तौ स पात्रदानदाता तद्दानमहिम्ना प्रथमकल्पे सुर: समजनि । ततश्च्युत्वा राजगृहे श्रेणिक सुतो निन्दिषेणनामा जातः । यौवने पञ्चशतराजकन्यापाणिग्रहणम् । २दोगुन्दुकदेव इव मनोरमविषयसुखोदधिमम आस्ते । इतश्च स लक्षभोज्यकारी विप्रः पापानुवन्धिपुण्यपोषकस्तादग्निर्विवेकदानाबहुभवेषु किञ्चिद्भोगादिसुखानि भुक्त्वा क्वाप्यरण्ये हाती जातः । पूर्वयूथेशविनाशितानेकहस्तिसुतया करिण्या यूथेशं वञ्चयित्वा तापसाश्रमे जनितो मुक्तश्च । तत्र तापसकुमारैः सह वृक्षसेचनाचापसैः कृतसेचनकनामाऽभूत् । अन्यदा पितरं | यूथेशं हत्वा हस्तिनीयूथं गृहीतवान । मातुश्च प्रपञ्चं ज्ञातपूर्वी तापसाश्रमं बभज । तापसैः खिनैः श्रेणिकस्य स गजो दर्शितः । स चैवंभूतः । यथा- --
तुङ्गः सप्तकरान् दी| नवहस्तांस्त्रीन विस्तृतः । दशहस्तपरिणाहो विंशत्या भूषितो नखैः ।।१।। आरोपितधनुवंशःप्रोच्चैः कुम्भो लघुगंले । मधुपिङ्गलनेत्रश्च चञ्चश्चन्द्रोज्ज्वलद्युतिः ॥२।
चत्वारिंशत्समधिकचतुःशतसुलक्षगः । स द्विपो भद्रजातीयः सप्ताजसुमतिष्ठितः ॥३॥ १" नन्दिषेणो नाम्ना" । २" दागन्दुक""दोगुन्दक"। ३ “खेदितेः"।
SECURIOUSA