SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ ॥५२॥ 76440UCCU १८विनीतः १९कृतज्ञः२०परहितोऽपि च । २१लब्धलक्षो धर्मरत्नयोग्योऽमिमिर्गुणैर्भवेत् ॥८॥xप्रायेण राजदेशस्त्रीभक्तवार्ता त्यजेत्सुधीः । यतो नार्थागमो कश्चित्प्रत्युतानर्यसंभवः ॥९॥ सुमित्रर्बुन्धुभिः सादं कुर्याद्धर्मकां मिथः । तद्विद्भिः सह शास्त्रार्थरहस्यानि विचारयेत् ॥१०॥ पापबुद्धिर्भवेद्यस्मात् वर्जयेत्तस्य संगतिम् । कायेन वचनेनापि न्यायं सुंचेन कर्हि चित् ॥११॥ अवर्णवादं कस्यापि न वदेत्तमाग्रणीः। पित्रोमुरोः स्वामिनोऽपि राजादिषु विशेषतः ॥१२॥ मलिनधर्मनिन्दकैः । दुःशीलोमिभिश्चौरैः संगति वर्जयेदलम् ।।१३।। अज्ञातप्रतिभूः कीत्र्यै अज्ञातस्थानदो गृहे । अज्ञातकुल-है संबंधी अज्ञातभृश्यरक्षकः ॥१४॥ स्वस्यो कोपकर्ता च २स्वस्योल सिक्ग्रिही। स्वस्योध्वं गुणग: च स्यौरवं भृत्यसंग्रही ॥१५॥ उद्धाराणमोक्षार्थी भोक्ता भृत्यस्य दण्डनात् । दस्थ्ये पूर्वाजिताशंसी स्वयं स्वगुणवणकः॥१६॥ *णाद्धर्म विजानाति त्याज्यं दत्ते भने सति । विरोधं स्वजनैः साद स्नेहं च कुरुते परैः । १७॥ उक्त्वा स्वयं च हसति यत्सत्खादति बक्ति च । इहामुत्र विरुद्धानि मूखंचिह्नानि संत्यजेत् ॥१८॥ न्यायाजितधनश्चर्यामदेशाकालयोस्त्यजन् । राजविद्वेषिभिः x“प्रायो न राजेदशस्त्रीभक्तवार्ता सृजेत्सुधीः" इत्यपि पाठः। १ पोताना वडील उपर कोप करनार, २ पोताना प्रिय माणसनी 31 साये झगडो करनार, ३ पोताथी अधिक गुणी साथे विवाद करनार अने ४ उंचा दरज्जाना माणसोने नोकर राखनार. * "ऋणाद्धर्मावदाती च" इत्यपि पाठः । १ इह स्वामिद्रोह-मित्रद्रोह-विश्वस्तवञ्चनाचौर्यादिगार्थोपार्जनोपायभूतः स्वस्ववर्णानुरूपः सदाचारो न्यायस्तेन सम्पन्न उपागतो विभवः सम्पद्यस्य सः, तथा शुद्धव्यवहारोपार्जितो हि विभव इहलोकसुखायाशङ्कनीयतया स्वशरीरेण तत्फलपरिभोगामित्रस्वजनादौ संविभागकरणाच्च । यदाह RECHARSHAN
SR No.034173
Book TitleDharmopadesh Sangraha
Original Sutra AuthorN/A
AuthorShrutdhar Purvacharya
PublisherVardhaman Satya Niti Harshsuri Jain Granthmala
Publication Year1960
Total Pages102
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy