________________
धर्मोपदेश
॥४१॥
कृत्वा मातर्यातो तदन्तिकम् ।। १४ । पपच्छतुस्तमागध्य विनयेन स्वसंशयम् । सोऽप्युवाच पुरैकेन श्लाषितो युवयोमुनिः || ॥ १५ ॥ तथा हि____ आस्तां युवा क्वचिद्ग्रामे द्रनिकस्य तनूद्भवौ । कालक्रमेण तारुण्यं लावण्यपदमागतौ ।।१६।। संजाततद्विकारौ च जाती भूतेरभावतः । तथा मनोरथाः किशिम पूर्यन्ते कथश्चन ॥१७॥ अनार्य कार्यमारब्धौ कत्तुं चौथै ततोऽन्यदा। ग्रामान्तरे हृता गावो गत्वा रात्रावतित्वरी॥१८॥ दण्डपाशिकलोकेन भवन्तौ त्रासितो ततः । प्रारब्धौ नष्टुमेकोऽथ साधुः शैलगुहागतः ॥१९॥ ध्यानमौनक्रियालग्नो युवाभ्यां समदृश्यत । ततश्च धर्मपालस्य जीवेनेदं व्यचिन्त्यत ॥२०॥ अहो! सुलब्धं जन्मास्य प्रशस्याचारसमनः । यदित्थं निर्भयः शान्तम्त्यक्तसङ्गोऽवतिष्ठते ॥२१॥ वयं पुनरधन्यानामधन्या धनकाक्षया। विदधाना विरुद्वानि पराभवपदं गताः ॥२२॥ धिक्कारोपहतात्मानो यास्यामः कां गति मृताः१। ही जाता दुःखभावेन लोकद्वयविराधकाः ॥२३॥ तदेवं निर्मलं साधोवृत्तं वारितकल्मषम् । विपरीतमतोऽस्माक-मस्मात् कल्याणकं कुतः ॥२४ । अन्यः पुनरुदास नः समभृत्तं मुनि प्रति । गुणरागादवापैको बोधिबीजं न चापरः ॥ २५॥ ततस्तनकषायत्वाद्भवन्तौ दानतत्परौ । नरजन्मोचितं कर्म बद्ध नन्तावनिन्दितम् ॥२६।। मृत्वा युवां समुत्पन्नावतावत्र वणिकसुतौ। जातावनिन्दिताचारौ वणिग्धर्म| परायणौ ॥२७॥ एकस्येह तदेतस्य जातं बीजस्य तत्फलम् । सद्बोधरूपमन्यस्य निर्वीजत्वेन नाभवत् ॥ २८॥ एवं पूर्वभवादि श्रुत्वा जातिस्मरणं प्राप्तः संजातप्रत्ययश्च भावतो जिनोद्दिष्टधर्मपरः सिद्धिं यास्यति । अपरस्य च बोधिबीजभूतशिष्टाचारमाध्यस्थ्यादपि संसार एव ।।
CAM-90-91-99-
C400