________________
44449
*36*%
२. ध्यानस्वरूपं
स च मोक्षः ध्यानात् सम्प्राप्यते अतो ध्यान स्वरूपमाह -
दुरन्तदुःखपरम्परानिमित्तमार्त्तरौद्रध्यानद्वयं परित्यज्य समग्र श्रेयः परम्पराहेतुभूते धर्मध्यानशुक्लध्यानरूपे शुभध्याने मनो विधेयं यतः + अट्टेणं तिरियगई, रुद्दज्झाणेण गम्मए निरयं । धम्मेण देवलोए, सिद्धिगई सुकझाणेणं ॥ १ ॥ तल्लक्षणं यथा - सद्दाइ विसयगिद्धो, सद्धम्मपरं मुद्दो पमायपरो । जिणमयमणविक्खंतो, वह अमि झामि ॥२॥ परवसणं अभिनिदिय, निरविक्खो निरओ निरणुतावो । हरिसिजह कयपावो, रुदज्झाणोवगय चित्तो ॥ ३ ॥ जिणसाहूगुण कित्तणपसंसणा दाणविण संपुष्णो । सुअसीलसंयमरओ, धम्मज्झाणी मुणेयव्त्रो || ४ || अह खंतिमद्दवजवमुसीओ जिणमपपहाणाओ । आलंबणेहिं जेहिं, सुकज्झागं समारुहः ॥ ५ ॥ चतुर्धा तु शुभ ध्यानं, पिण्डस्थादिविभेदतः । निश्छद्यसाम्यसंभूतं, भव
+ आर्सेन तिर्यग्गतिः रौद्रध्यानेन गच्छति नरकम् । धर्मेण देवलोके, सिद्धिगतिः शुक्लध्यानेन ॥ २ ॥ शब्दादिविषयगृद्धः सद्धर्भपराङ्मुखः प्रमादपरः । जिनमतमनपेक्षमाणो वर्तते आर्तें ध्याने ॥ ३ ॥ परव्यसनमभिनन्दयिता निरपेक्षो निर्दयों निरनुतापः । हृष्यति कृतपापो रौद्रध्यानोपगतचित्तः ॥ ४ ॥ जिनसाधुगुणोत्कीर्तनप्रशसनः दानविनयसंपूर्णः । श्रुतशीलसंयमरतः धर्मध्यानी ज्ञातव्यः || ५ || अथ क्षान्तिमार्दवार्जवमुक्तयो जिनमते प्रधानाः । आलम्बनैयः शुक्लध्यानं समारोहति ॥ ६ ॥