________________
Ken साण ॥ ए आंकणी ॥ तव हिजवर बोड्या वलीरे, सा सुणजो तापस चंग ॥ सा॥
शंका जय मेली करीरे, सा पुराण कथा कहो रंग ॥ सा॥२॥ मनोवेग चित्त हरखीयोरे, साबोल्यो तव मनोहार॥सावेद पुराण माने नहीरे,साण ते नर जाणो गमार ॥सा॥३॥मनोवेग तापस तणीरे, साण् वाणी पुराणनी अनंगसा॥अंग उपांगप्रसिद्ध मेरे, सावेद माने ते चंग॥सा॥४॥चिकित्सा वली वैद्यनीरे, सा ज्योतिष शास्त्र देश आदि॥सा॥सीधी आज्ञाए सहीरे, सा शास्त्र वचन अनादि ॥ सा ॥५॥ उक्तं च-पुराणमानवोधर्म-सांगोवेद चिकित्सितम् ॥
आशासिद्धानि चत्वारि, न हंतव्यानि हेतुनिः॥१॥ | सर्व वेद रीखीनी कहीरे, सा वाणी करे अप्रमाण ॥ सा ॥ ते ब्रह्म हत्यारो कह्योरे, सारा नवजव होये अजाण ॥ सा ॥६॥ उक्तं च-मंतव्यं व्यासवासिष्टं, वचनं वेदसंयुतम् ॥
अप्रमाणं तु यो ब्रूयात्, स नवेधर्मघातकः॥१॥ तव ते छिजवर बोलीयारे, सा कहो तापस ए सार ॥ सा ॥ कांश्क वचन मात्रथीरे, सा पाप न लागे लगार ॥ सा॥७॥ जेम श्रगनि उनो घणुरे, सा कहेतां न
-