________________
Shri Mahavir Jain Aradhana Kendra
कल्पसूत्रं
कल्पलता
व्या० १
।। २५ ।।।।
www.kobatirth.org
आओ साहरेइ, साहरिता करपलपरिग्गहिअं दसनहं सिरसावतं मत्थए अंजलिं कट्टु एवं वयासी ॥ १४ ॥
Acharya Shri Kailassagarsuri Gyanmandir
व्याख्या - अथ इन्द्रः इमं जम्बूद्वीपं केवलकल्पं सम्पूर्ण विस्तीर्णेन अवधिज्ञानेन " आभोएमाणे" आभोगयन् पश्यन् विहरति आस्ते, तत्प्रस्तावे जम्बूद्वीपे दक्षिणभरतार्थे ब्राह्मणकुण्डग्रामे ऋषभदत्तस्य भार्यायाः | देवानन्दाया कुक्षौ भगवन्तं अवतीर्णं पश्यति, दृङ्का च हृष्टः तुष्टः नन्वितः समृद्धितरतां प्राप्तः, परमानन्दितोऽतीवसमृद्धिभावं गतः, धाराहूतं यत् नीपस्य = कदम्बस्य सुरभिकुसुमं तदिव "चंचुमालयत्ति" पुलकितो अन एव " ऊससियत्ति" उच्छ्रितरोमकूपश्च यः स तथा पुनः विकसितानि उत्कुलानि भगवनोऽवतरणात् उत्पनात् आनन्दात् वरकमलवत् आननं नयने च यस्य । पुनः प्रचलितानि सम्भ्रमात् कंपितानि वराणि कटकानि= कङ्कणानि, त्रुटिकाथ-वाहरक्षिकाः, केयूराणि= बाहुमूल भूषणानि च यस्य मुकुटं च किरीटं च कर्णाभरणे कुण्डले यस्य । पुनः हारविराजद्वक्षाः, ततः पदद्वयस्य कर्मधारयः । पुनः प्रालम्यो चुंबन मुक्तामयं प्रालम्बमानं "घोलंत" दोलायमानं भूषणं = आभरणं धारयति यः सः । तथा ससम्भ्रमं सादरं सोत्सुक्यं "तुरिअ" वेगवच या स्वादेवं सुरेन्द्रः सिंहासनात् अभ्युत्तिष्टति ततः पादपीठात् अवतरति उत्तरति, ततः पाके अबप्रति। परं पादुके कीडशे स्तः ? इत्याह-वैर्येण मध्यवर्तिना वरिष्ठे रिवाजने रत्नविशेषौ भयोः ते । द निपुणेन शिल्पिना "ओविअत्ति" परिकर्मिते । पुनः " मिसिमिलित " अत एव चिकिचिकायमाने । पुनः
For Private and Personal Use Only
SABDANK K
श्रीमहावीर
दर्शनम् ।
| ॥ २५ ॥