________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
KO
कल्पसूत्र कल्पलता न्या०१
।॥१७॥
पुण्योत्कर्षात् कान्तिविज्ञानादिना युक्ता भवन्ति “चइस्सामि" च्यवनकालं भगवान् जानाति "चयमाणे" श्रीवीरस्य च्यवमानो न जानाति च्यवनस्य एकसमयकत्वात् । छद्मस्थज्ञानोपयोगस्य च जघन्यतोऽपि अन्तमौर्तिक
च्यवनत्वात् । "ज रयणि" यस्यां रजन्यां रात्रौ श्रमणो भगवान महावीरो देवानन्दायाः कुक्षौ अवतीर्णः । तस्यां रात्री कल्याणक। सा देवानन्दा शय्यायां सुप्तजागरा-नातिसुप्ता नातिजाग्रती "उहीरमाणी" वारंवार ईपन्निद्रांगच्छन्ती, कल्पटिप्पणकोक्तत्वात् । तृतीयनिद्रया प्रचलायमाना इमान् वक्ष्यमाणान् चतुर्दश १४ स्वप्नान् दृष्ट्वा प्रतिवुदा-जागरिता। किंविशिष्टान् स्वमान् ? । एतद्रूपान् एतदेव वर्णितलक्षणं रूपं येषां स्वमानां न कविकृतं न्यून अधिकं वा एतद्वपाःते तथा तान् । “उराले" उदारान-प्रधानान् , कल्याणानां शुभसमृद्धिविशेषाणां कारणत्वात् । कल्पं नीरोगत्वं वा "अणंति" गच्छन्ति कल्याणाः तान् कल्याणान् शिवान् उपद्रवोपशमहेतुत्वात् । धन्या धनावहत्वात् मङ्गले दुरितोपशमे साधुत्वात् माङ्गल्यान-सश्रीकान् सशोभान । तद्यथा तान् चतुर्दशखमान् | नामत आह-प्रथमस्वप्ने देवानन्दा गजं पश्यति। द्वितीये वृषभम् , तृतीये सिंह, चतुर्थे श्रीदेवीसम्बन्धिनं अभिषेकम् , पञ्चमे पुष्पदाम, षष्ठे शशिनं चन्द्रम् , सप्तमे दिनकर सूर्यम् , अष्टमे ध्वजम् , नवमे पूर्णकलशम्, दशमे पद्मसरोवरम् , एकादशे समुद्रम् , द्वादशे देवविमानम् । तत्रायं विशेष:-यः तीर्थङ्करो देवलोकादवतरति| तन्माता विमानं पश्यति । यस्तु नरकादागच्छति श्रेणिकादिवत् तन्माता भवनं प्रासादं पश्यति । चतुर्दशेच एते स्त्रमा विमानभवनयोरेकतरदर्शनात् । त्रयोदशे रत्नोञ्चरत्नभृतं स्थालम् , चतुर्दशे शिखिनं निममग्निम् ।
For Private and Personal Use Only