________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कल्पसूत्रं कल्पलता व्या०१
सयमानेरइएहिं चिय या अस्मिन् क्षेत्र तारोऽपि जाना द्रष्टव्यम् । मतमो भवः
पुनः तत्र नागना देवभक्तालयतिम इति मो भवः ।
श्रीवीरस्य २७ भवाः।
॥१४॥
"अउणेंद्रिसयसहस्सा सत्तावासं भवे सहस्साई । चर्ती कोडाकोडी तुडियंगे वरिसमाणमिणं ॥१॥ अत्राह शिष्यः-सुरनेरइएहिं चिय हवंति हरि १ अरिह २ चक्कि ३ बलदेवा । इत्युक्तत्वात् , कथं मनुष्यो मृत्वा चक्रवर्ती जातः । तत्रोत्तरं-यथा अस्मिन् क्षेत्रे दश आश्चर्याणि जातानि । तथा तस्मिन् क्षेत्रेऽपि इदं आश्चर्यमध्ये गणितमस्ति । पुनः तत्र नागकुमारतः तीर्थकरोऽपि जातोऽस्ति । तीर्थङ्करस्तु देवगनिमाश्रित्य वैमानिकदेवेभ्य एव आगच्छति । पुनर्वस्तरार्थना देवभद्रकृतं वीरचरित्रं द्रष्टव्यम् । स प्रान्ते राज्यं त्यक्त्वा कोदिवर्षाणि दीक्षां पालयित्वा, चतुरशीतिपूर्वलक्षाणि आयुः पालयति स्म ॥ इति चतुर्विंशतितमो भवः॥२४॥ ततः सप्तमे शुक्रदेवलोके मतंदशमागरोपमायुर्देवो जातः ॥ इति पञ्चविंशतितमो भवः ॥२५॥ ततश्चयुत्बा जम्बूद्वीपभरतक्षेत्रे छत्रानामपुर्यां जितशत्रुनामा राजा, भद्रा राज्ञी, तयोः पुत्रो नन्दननामा जातः, चतुर्विंशतिवर्षलक्षान् गृहे स्थित्वा, पोटिलाचार्यसमीपे वर्षलक्षं मासक्षपणैः पालयित्वा, पिंशतिस्थानकसेवनेन तीर्थकरनामकर्म बद्धवान् ॥ इति षड्विंशतितमो भवः ॥२६॥ ततः पाणले(प्राणतकल्पे) दशमदेवलोके पुष्पोत्तरविमाने विंशतिसागरोपमायुर्देवो जातः ॥ इति सप्तविंशतितमो भवः ॥ २७ ॥ ततश्युत्वा श्रीमहावीरदेवश्चतुर्विंशतितमः तीर्थकरो जातः ॥ इति अष्टाविंशतितमो भवः ॥ २८ ॥ अथ भगवतश्यवनकल्याणकवक्तव्यतामाहते णं कालेणं ते णं समये णं समणे भगवं महावीरे जे से गिम्हाणं चउत्थे मासे, अट्ठमे
राजा, भद्रा राजा पञ्चविंशनितमोजाव
इति पालाचार्यसमा
॥१४
For Private and Personal Use Only