________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कल्पसूत्र भादिभिः श्रीवीरस्य षषणां च्यवनादीनां कल्याणकानां हेतुत्वे कथितः, श्रमणस्तपस्वी, भगवान् समग्रैश्वर्य-श्रीमहावीरकल्पलता
आनयन्ति, एकः प्रविष्टः स बहिनिक्षिपति, अन्ये आनयन्ति, स म्रियते, एवं काले ब्रजति श्रावकस्य परिपाटी जाता, गतसत्र,* व्या०१ चिन्तयति-मा विराधितश्रामण्यः कश्चित् भूदिति नैपेधिकी नमस्कारं च कुर्वन् गच्छति, व्यन्तरस्य चिन्ता, संबुद्धः, वदन्ते, भणतिअहं तत्रैवानेष्ये, गतः, राज्ञः कथितं, संपूजितः तस्य उच्छीर्षे दिने दिने स्थापयति, एवं तेनाभिरति गाश्च लब्धाः, जीवितबांना,
कानि। ॥११॥
Ka किमन्यद् आरोग्यं !, राजापि तुष्टः । परलोके नमस्कारफलं-वसन्तपुरे नगरे जिवशत्रू राजा, तस्य गणिका श्राचिका, सा चण्डपिङ्गलेन
चौरेण सम वसति । अन्वदा कदाचित् तेन राज्ञो गृहं अपहृतं, हार आनीतः, भीताभ्यां संगोप्यते । अन्यदोजानिकागमनं, सर्वा विभूषिता गणिका ब्रजन्ति, तया सर्वाभ्योऽतिशायिनी स्यामिति (सर्वा अतिशये इति) स हार आबिद्धः, यस्या देव्याः स हारस्तस्या दास्या स
ज्ञातः, कवितं राक्षे, सा केन सम वसति ?, कथिते चण्डपिङ्गलो गृहीतः, शूले भिन्नः, तया चिन्तितं-सम दोषेण मारित इति सा *वस्मै नमस्कार ददाति, भणति च-निदानं कुरु यथा-एतस्य राज्ञः पुत्र उत्पद्य इति, कृतं, अग्रमहिष्या उदरे उत्पन्ना, दारको जातः,*
सा श्राविका कीडनधात्री जाता । अन्यदा चिन्तयति-कालः समो गर्भस्य च मरणस्य च, भवेकदाचित्, रमयन्ती भणति-मा रोदीः चण्डपिङ्गल इति, संबुद्धो, राजा मृतः, स राजा जातः, सुचिरेण कालेन वावपि प्रबजितौ ।। एवं सुकुलप्रन्यायातिः तन्मूलं च सिद्धि[गमनं ।। अथवा द्वितीयमुदाहरणं-मथुरायां नगयो जिनदत्तः पावकः, तत्र हुण्डिकश्चौरः नगरं मुष्णाति, स कदाचिद् गृहीतः शूले
॥११॥ भिन्नः, प्रतिचरतः सहाया अपि तस्य झायन्त इति मनुष्याः प्रतिचरन्ति, स आवकस्तस्य नातिदूरेण व्यतिब्रजति स भणति-श्रावक ! त्वमसि अनुकम्पकः तृषितोऽहं देहि मां पानीयं यन्निये, भावको भणति-इमं नमस्कारं पठ यावतुभ्यमानयामि पानीयं, यदि विस्स
For Private and Personal Use Only