________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कल्पसूत्रं कल्पलता०
टीकाकारप्रशस्ति:
॥२८२॥
तत्पद्यानुक्रमतः, श्रीमजिनचन्द्रसूरिनामानः । जाता युगप्रधानाः, दिल्लीपतिपातिसाहिकृताः॥६॥ अकबररञ्जनपूर्व द्वादशसूबेसु सर्वदेशेषु । स्फुटतरममारिपटहः, प्रवादितो यैश्च सूरिवरैः ॥७॥ यद्वारे किल कर्मचन्द्रसचिवः श्राद्धोऽभवद्दीसिमान् , येन श्रीगुरुराजनन्दिमहसि द्रव्यव्ययो निर्ममे। कोटेः पादयुजः शराग्निसमये दुर्भिक्षवेलाकुले, सत्राकारविधानतो बहुजनाः सञ्जीविता येन च ॥ ८॥ यद्वारे पुनरत्र सोमजि-शिवाश्राद्धौ जगद्विश्रुतो, याभ्यां राणपुरस्य रैवतगिरेः श्रीअर्बुदस्य स्फुटम् । गौडिश्रीशत्रुञ्जयस्य च महान् सङ्घोऽनघः कारितो, गच्छे लम्भनिका कृता प्रतिपुरं रुक्मामेकं पुनः ॥९॥ तेषां श्रीजिनचन्द्राणां, शिष्यः प्रथमतोऽभवत् । गणिः सकलचन्द्राख्यो, 'रीहडान्वयभूषणम् ॥१०॥ तच्छिष्यसमयसुन्दर-सदुपाध्यायैर्विनिर्मिताध्यायैः । कल्पलतानामाऽयं, अन्धश्चके प्रयत्नेन ॥११॥ प्रक्रियाहैमभाष्यादि-पाठकैश्च विशोधिता। हर्षनन्दनवादीन्द्रः-चिन्तामणिविशारदैः॥१२॥ कचित् सूत्रवृत्योरनायोधितो वा, कचित् सूत्रपाठान्तरभ्रान्तिमत्त्वात्। कचिद्बुद्धिमान्द्याजिनाज्ञाविरुद्धं, मया वाचि मिथ्याऽस्तु त? कृतं मे ॥ १३॥ . विषमं संस्कृतं भङ्क्त्वा , सुगमं च मया कृतम् । सर्वत्र न कृतः सन्धिः , तत्सर्व सुखबोधये ॥१४॥ सभासमक्षं व्याख्यानं, कल्पसूत्रस्य दुष्करम् । केषाश्चिदल्पबुद्धीनां, बहूपायप्रलोकनात् ॥१५॥
॥२८२॥
For Private and Personal Use Only