________________
Acharya Shri Kailassagarsuri Gyanmandir
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
पाणाए वा निक्खमित्तए वा पविसित्तए वा, असणं पाणं खाइमं साइमं आहारित्तए वा, बहिया विहारभूमि वियारभूमि सज्झायं करित्तए वा । से य से नो पडिसुणिज्जा एवं से नो कप्पइ गाहावइकुलं भत्ताए वा पाणाए वा निक्खमित्तए वा पविसित्तए वा, असणं पाणं खाइमं साइमं आहारित्तए वा बहिया विहारभूमि वियारभूमि सज्झाए करित्तए वा काउस्सग्गं वा ठाणं वा ठाइत्तए ॥ ५२ ॥ (१८) व्याख्या-“वासावासं" वर्षाकाले स्थितो भिक्षुः इच्छेत् वस्त्रं वा पतगृहं पात्रं वा कम्बलं वा पादमोञ्छनंरजोहरणं अन्यतरोपधि वा "आयावित्तए ति" एकवारं आतापे दातुं “पयावित्तए त्ति" प्रतापयितुं पुनः पुनः अनातापने कुत्सापनकादयो दोषाः, वस्त्राद्युपधौ आतपे दत्ते एक वा साधु अनेकान् वा साधून अनुज्ञाप्य अङ्गीकारणं विना गृहस्थगृहे आहाराद्यर्थ गन्तुं न कल्पते । एवं 'बहिया' बहिर्गन्तुं विहारभूमि विचारभूमि खाध्यायं वा कर्तु कायोत्सर्गे स्थातुं वा स्थान-ऊर्ध्वस्थानं तच्च कायोत्सर्गलक्षणं न कल्पते वृष्टिचौरभयादिना । अथ यदि संनिहित-प्रत्यासन्नयतिः एको वा अनेके वा तस्य तं उपधिं चिन्तयति तदा कल्पते । चिन्तकाभावे तु जलक्लेद-चौर-हरणाप्काय-विराधनोपकरण-हान्यादयो दोषाः, स्थान-ऊर्ध्वस्थानं तच कायोत्सर्ग
For Private and Personal Use Only