________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कल्पसूत्र कल्पलता न्या०९
॥२५८॥
संबुक्काबहे नामं पंचमे, जे छउमत्थेण निग्गंथेग वा निग्गंथीए वा जाणियवे पासियत्वे पडिले- षोडशी हियत्वे भवइ । से तं लेणसुहमे ॥७॥ से किं तं सिणेहसुहुमे ?, सिणेहसुहुमे पंचविहे पण्णत्ते, सामाचारी
तं जहा-उस्सा, हिमए, महिया, करए, हरतणुए । जे छउमत्थेणं निग्गथेण वा निग्गंथीए वा __ अभिक्खणं २ जाणियत्वे पासियवे पडिलेहियत्वे भवइ। से तं सिणेहसुहमे ८॥४५॥ (१६)
व्याख्या-"वासावासं” वर्षाकाले स्थितानां निर्ग्रन्थानां निर्ग्रन्थीनां च इमानि अष्टौ सूक्ष्माणि यानि X छद्मस्थेन निर्ग्रन्थेन निग्रन्ध्या वा अभीक्ष्णं अभीक्ष्णं-पुनः पुनः यत्र यत्र स्थाननिषीदनादान निक्षेपादि * करोति । तत्र सूक्ष्मत्वात् अल्पाधारत्वाच्च सूक्ष्माणि ज्ञातव्यानि सूत्रोपदेशेन "पासियवाई" द्रष्टव्यानि, चक्षुषा
ज्ञात्वा दृष्ट्वा च "पडिलेहियचाई" प्रतिलेखितन्यानि-परिहर्तव्यतया विचारणीयानि भवन्ति । इमानि कानि?, *इत्याह-"तं जहा" तद्यथा-प्राणसूक्ष्म १, पनकसूक्ष्म २, बीजसूक्ष्म ३, हरितसूक्ष्म ४, पुष्पमूक्ष्मं ५, अण्डसूक्ष्म * *६, लयनमूक्ष्म [लेन] ७, लेहमूक्ष्म ८। शिष्यः प्राह-"किं तत् प्राणसूक्ष्मं ?" गुरुः प्राह-"प्राणसूक्ष्म पञ्च-* विधं प्रज्ञप्तं तीर्थङ्करगणधरैः एकैकस्मिन् वर्णे सहस्रशो भेदा बहुमकाराश्च संयोगाः, ते सर्वेऽपि पञ्चमु कृष्णा- ॥२५८॥ दिषु अन्तर्भवन्ति । पञ्चभेदान् वर्णेनाह-माणसूक्ष्मं कृष्णं १ नीलं २ लोहितं ३ हारिद्रं ४ शुक्ल ५ च, तत्र प्राणसूक्ष्मं तु द्वीन्द्रियादयःप्राणाः, यथा-अनुद्धरी कुन्थुः, स हि चलन्नेव दृश्यते, न स्थितः सन् सूक्ष्मत्वात् , तत्
For Private and Personal Use Only