________________
Shri Mahavir Jain Aradhana Kendra
CXOX CXCX
X-X2-XXXXX-X
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
धोमध्यग्रामान् विना गजेन्द्रपदादि गिरेः मेखलास्थितानां षट्सु दिक्षु गमनागमनेन पञ्चकोशावग्रहः । यच अनन्तरं विदिक्षु इत्युक्तं तत् व्यावहारिक - विद्गिपेक्षया, भवति हि ग्रामो मूलग्रामात् आग्नेय्यादिविदिक्षु नैश्चयिकविदिक्षु च एकप्रदेशात्मकत्वात् न गमागमसंभवः, अटवीजलादिना व्याघाते तु त्रिदिको द्विदिक्क एकदिको वा अवग्रहो भावनीयः ॥ इति द्वितीया सामाचारी ॥ २ ॥
अथ तृतीयां नित्योदकनदीलङ्घनरूपां सामाचारीं प्राह
वासावासं पज्जोसवियाणं कप्पड़ निग्गंथाण वा निग्गंधीण वा सबओ समंता सक्कोसं जोयणं भिक्खायरियाए गंतुं पडिनियत्तए ॥ १० ॥ जत्थ नई निच्चोयगा निच्चसंदणा, नो से कप्पइ सओ समंता सकोसं जोयणं भिक्खायरियाए गंतुं पडिनियत्तए ॥ ११ ॥ एरावई कुणाला, जत्थ चक्किया सिया एवं पायं जले किच्चा एवं पायें थले किच्चा, एवं चक्किया एवं णं कप्पइ सओ समता सकोसं जोयणं गंतुं पडिनियत्तए ॥ १२ ॥ एवं च नो चक्किया, एवं से नो कप्पइ सबओ समंता सक्कोसं जोयणं गंतुं पडिनियत ॥ १३ ॥ (३)
व्याख्या - "वासावासं पजोसवियाणं" वासावासं पर्युषितानां निर्ग्रन्थानां निर्ग्रन्थीनां वा भिक्षानिमित्तं
For Private and Personal Use Only
-*-*