________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagersuri Gyanmandir
परकरस्य विधाय, नागरिकजनान आकार्य, काश्मीर, कल्पपुस्तकं क्षमाश्रमणदाजनीयः ११, निजवि
कर्तव्यम् २, नगरे सर्वत्र अमारिघोषणा दापयितव्या ३, सुपात्रे दानं दातव्यम् ४, प्रगी-नालिकेरादिभिः । प्रभावना कर्तव्या ५, श्रीवीतरागदेवस्य प्रतिमाः पूजनीयाः ६, श्रीसङ्घस्य भक्तिः कर्तव्या ७, सचित्तपरिहारः कार्यः ८, कायोत्सर्गः कर्मक्षयार्थ कर्तव्यः ९, ब्रह्मचर्य पालयितव्यम् १०, आरम्भो वर्जनीयः ११, निजवित्तानुसारेण द्रव्यव्ययः कार्यः १२, महोत्सवः कर्तव्यः १३, कल्पपुस्तकं क्षमाश्रमणदानपूर्व गृहे समानीय, रात्रिजागरणं कृत्वा, प्रातर्नागरिकजनान् आकार्य, काश्मीरजन्मच्छटाच्छोटकरणपूर्व ताम्बूलादि दत्त्वा, गजारूढकुमारकरस्थं विधाय, गीत-गान-तान-मानपूर्व गुरूणां हस्ते दत्त्वा वाचना कारयितव्या १४, वाचनायां च साहाय्यं दातव्यम् १५। अनेन विधिना अयं कल्पः सर्वाक्षरैः श्रुतः आराधितः सन् अष्टभवानां मध्ये मोक्षदाता भवति । पुनरयं कल्पः पापस्य प्रध्वंसकः, मनोवाञ्छितपूरणे कल्पवृक्षसमानः। ये भव्यजीवा एनं कल्प तपोवहनपूर्व कालग्रहणानि लात्वा, अष्टमं तपः कृत्वा, विधिना वाचयन्ति, ये च वन्दनकदानपूर्व प्रमाद-निद्रा-विकथा-परिहारेण विधिना शृण्वन्ति, ते द्वादशकल्पेषु विहृत्य, तत्सुखानि भुक्त्वा, मुक्तिस्त्रीसुखं लभन्ते॥
बा पुनः श्रीकल्पसूत्रश्रवणस्य माहात्म्यं वर्णयतिपा “एगग्गचित्ताजिणसासणम्मि,पभावणा-पूअपरानराजे तिसत्तवारं निसुगंति कप्पं, भवण्णवं ते लहुसंतरंति
For Private and Personal Use Only