________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandir
www.kobairthorg
कल्पसूत्रं भोजनार्थ, निमंत्रिता । अस्मिन् प्रस्तावे गृहशुन्या मातृजीवेन कथंचित् ज्ञानविशेषात् सर्पगरलं क्षैरेयीमध्ये पर्युषणाकल्पलता आपलत् दृष्टम् ज्ञातं च, मा अनर्थो भाबीति, शुन्या स्वमुखेन अपूतं कृतम् । ब्राह्मण्या च रोषात् शुन्याः कटिः च्या०१ भन्ना, सा शुनी गमाणिस्थाने बद्धा । क्षरेयी नवा राद्धा, ब्राह्मणा भोजिताः, सन्ध्यायां स बलीवः सर्वदि- कृत्यानि ।
नवाहितः क्षुधातुरः तृषया पीडितो गमाणिस्थाने बदस्तैलिकेन, नतः शुनीं दुःखितां दृष्ट्वा पलीवईन प्रोक्तम्'पापिष्ठेन मम पुत्रेण अद्य अहं भृशं पीडितोऽस्मि, । तदा साप स्वकटिभञ्जनदुःखं प्राह । तेन सुतेन पाश्चे सुसेन दूयोरपि वचनं श्रुतम्, तदा ज्ञातम्-'अहो! मम इमो पितरौ । ततस्तदैव उत्थाप्य द्वयोः क्षीरानं दत्तम् । ततस्तयोर्मातृपित्रोर्गत्यर्थ विदिशे गत्वा ऋषयः पृष्टाः । तैः प्रोक्तम्-आभ्यां अप्रस्तावे कामक्रीडा चक्रेते, सेन बलीबशुन्यौ जाती। अथ त्वं अखेटितान भाद्रपदि सुदि पञ्चम्यां मुह, यथा तयोर्गतिः स्यात्', तेन तथा कृतम् । ततोऽनन्तरं लोके ऋषिपञ्चमी नाम महापर्व प्रवृत्तम् । अथास्मिन भीपर्युषणापर्वणि साधूनां धर्मकृत्यानि
संवत्सरप्रतिकान्तिः, लञ्चनम् , चाष्टमं तपः । सर्वार्हद्भक्तिपूजा च, संघस्य क्षामणाविधिः ॥१॥ अस्थार्थ:-संवत्सरप्रतिक्रान्तिः१, लोकचरणम् २, अष्टमतपःकरणम् ३, सर्वचैत्येषु अहंदुक्तिः४, सङ्घस्य पर- ॥६॥ स्परं क्षामणाकरणम् ५, अमीषां पञ्चानां कारणानां कृते तीर्थङ्करैर्गणधरैश्च श्रीपर्युषणापर्व प्रवर्तितम् ॥ पुनरस्मिन् । श्रीपर्युषणापर्वणि श्रावकाणां अमूनि धर्मकृत्यानि | श्रुतज्ञानस्य भक्तिः क्रियते १, अष्टमादि तपो यथाशक्ति
For Private and Personal Use Only