________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दशपुरे नगरे सोमदेवः पुरोहितः, रुद्रसोमा भार्या, तयोः पुत्रः आर्यरक्षितो विदेशे गत्वा चतुर्दश विद्याः पठित्वा आगतः, राज्ञा हस्तिस्कन्धे समारोप्य महामहोत्सवेन गृहे प्रापिता, मातुः चरणौ ननाम । परं माता न तादृशी हर्षिता, कथं? इति दृष्टा माह-"अहं तु परमार्हता आविका, त्वया तु नरकपातकारिण्यो| विद्या भणिताः, किं ताभिः? यदि मां मन्यसे, सुवुद्धिश्च तदा दृष्टिवादं पठ।" ततः तं भणितुं इच्छन् दृष्टीनां दर्शनानां वादो-विचारणा "दृष्टिवाद" इति नामापि शोमनं अस्य इति ध्यायन, रात्री मातरं पृष्ट्वा तत् |पठनाय चलितः। इक्षुबाटकस्वस्य स्वमातुलस्य तोसलिपुत्राचार्यस्य समीपे अग्रे गच्छतः सम्मुखं मिलनार्थ
आगच्छन् पितृमित्रद्विजः तस्य हस्ते सार्धनव ९॥ इक्षुयष्टयो दृष्टाः। शकुनं विचारितं, दृष्टिवादं सार्धनवपूर्वाणि यावत् पठिष्यामि । ततः ता इक्षुयष्टीः मातुः अर्पणाय आदिश्य गतः । तेषां उपाश्रयद्वारे ढहरश्रावकेण *सम गुरून् वन्दित्वा अग्रे उपविष्टः, श्राद्धवत् वन्दनात् गुरुभिः अभिनवश्राद्धः ढड्डरश्राद्धश्च उक्तः ।
साधुभिः उपलक्षितोऽयं श्रीगुरूणां भागिनेयो भवति । गुरुभिः देशनां दत्त्वा योग्यतां ज्ञात्वा सांसारिक-| भीत्या अन्यत्र गत्वा दीक्षितः। खपार्श्वस्थं श्रुतं पाठितं । पूर्वाध्ययनार्थ श्रीवज्रखामिसमीपे मुक्तः, ततो गच्छन् उज्जयिन्यां श्रीभद्रगुप्तसूरिकृताऽनशनं निरयापयामास । तेन कथितं-"वजखामितः पृथगुपाश्रये स्थेयं । यतः तेन सह सोपक्रमायुष्क एकरात्रिमपि वसेत् , स तेनैव सह नियते” इति । ततः तत्र गत्वा श्रीवनखामिनं नत्वा उपाश्रये उपधि मुक्त्वा स्वयं पृथक स्थितः । श्रीवस्वामिना च तदागमनरात्रौ वमो दृष्टो
XXXXXXXXXXX
For Private and Personal Use Only