________________
Acharya Shri Kailassagarsuri Gyanmandit
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
कल्पसूत्रं कल्पलता ध्या०८
आर्यरक्षितसम्बन्धः
॥२३७॥
सुत्तत्थरयणभरिए, खमदममद्दवगुणेहिं संपन्ने । देविडिखमासमणे, कासवगुत्ते पणिवयामि ॥१॥
॥ इति स्थविरावली-सूत्रम् ॥ अथ श्रीसुधर्मखामि १ जम्बूस्वामि २ प्रभवस्खामि ३ शय्यंभवसूरिः४ स्थविराः संक्षिप्तवाचनासत्काः चत्वारः सन्ति, तेषां मीलने स्थविराः चतुरशीतिः ८४, शाखाः पञ्चचत्वारिंशत् ४५, गणा अष्टौ ८, कुलानि सप्तविंशतिः २७ सन्ति । अत्रान्तरे “वंदामि फग्गुमित्तं च” इत्यादि गाथावृन्दं बहुषु आदर्शषु दृश्यते, कतिपयपुस्तकेषु च "थेरस्स णं अजफग्गुमित्तस्स गोयमसगुत्तस्स अजधणगिरी थेरे अंतेवासी वासिहगुत्ते" इत्यादि यावत् “घेरस्स णं अजसीहस्स कासवगुत्तस्स अजधम्मे थेरे अंतेवासी कासवगुत्ते घेरस्स णं अजधम्मस्स कासवगुत्तस्स अन्जसंडिल्ले थेरे अंतेवासी” इति पर्यन्तं दृश्यते, तदनन्तरं च “वंदामि फग्गुमित्तं च” इत्यादिगाथाः, तत्र च गद्यार्थः पुनः पयैः संगृहीत इति न पौनरुक्त्यं भावनीयं। गाथाश्च सुगमा एव अतोन विवृताः।
तथा अत्र स्थविरावलीमध्ये श्रीआर्यरक्षितादयो नोक्ताः, परं तेऽपि स्थविरा एव इति तेषां सम्बन्धो * लिख्यते*गणिं गुणोपेतम् ॥ १३ ॥ सूत्रा-ऽर्थरत्नभरितं, क्षम–दम-मार्दवगुणैः संपन्नम् ॥ देवर्धिक्षमाश्रमणं, काश्यपगोत्रं प्रणमामि ॥ १४ ॥
॥२३७॥
For Private and Personal Use Only