________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
IRAN
बंमदीवियाशाखाया उत्पत्तिः
कल्पसूत्र
वंदामि फग्गुमित्तं च गोयमंधणगिरिं च वासिटुं। कुच्छं सिवभूइंपिय, कोसिय दुजंतकण्हे अ॥१॥ कल्पलता ते वंदिऊण सिरसा, भदं वदामि कासवसगुत्तं । नक्खं कासवगुत्तं, रक्खंपिय कासवं वंदे ॥२॥ व्या०८
वंदामि अजनागं च गोयमं जेहिलं च वासिटुं। विण्डं माढरगुत्तं, कालगमवि गोयमं वंदे ॥३॥ ॥२३६॥ गोयमयुत्तकुमारं, संपलियं तहय भद्दयं वंदे । धेरै च अज्जवुई, गोयमयुत्तं नमसामि ॥४॥
तं वंदिऊण सिरसा, थिरसत्तचरित्तनाणसंपन्नं थेरंचसंघवालिय, गोयमगुत्तं पणिवयामि ॥५॥ वंदामि अजहत्यिच, कासवं खंतिसागरं धीरं । गिम्हाण पढममासे कालगयं चेव सुद्धस्स ॥६॥ वंदामि अजधम्मंच, सुवयं सीललद्धिसंपन्नं । जस निक्खमणे देवो, छत्तं वरमुत्तमं वहइ ॥७॥ १ वन्देऽहं फल्गुमित्रं च गौतमं धनगिरि च वाशिष्ठम् ।। कुच्छं शिवभूतिमपि च कौशिक-दुर्यान्त-कृष्णं च ॥ १॥ तं वन्दित्वा शिरसा, भद्रं वन्दे काश्यपसगोत्रम् ।। नक्षं काश्यपगोत्रं, रक्षमपि च काश्यपं वन्दे ॥ २॥ वन्देऽहम् आर्यनागं च, गौतम जेहिलं च वाशिष्ठम् ।। विष्णुं माढरगोत्रं, कालकमपि गौतमं वन्दे ॥ ३॥ गौतमगुप्तकुमारं संपलितं तथा च भद्रकं वन्दे ।। स्थविरं चाऽऽर्यवृद्धं
गौतमगोत्रं नमस्कुर्वे ॥४॥ तं वन्दित्वा शिरसा, स्थिरसस्व-चरित्र-ज्ञानसंपन्नम् ॥ स्थविरं च सङ्घपालितं, गौतमगोत्रं प्रणमामि an५॥ वन्दे आर्यहस्तिनं च, काश्यपं शान्तिसागरं धीरम् ॥ ग्रीष्मस्य प्रथममासे, कालगत चैत्रशुवस्य ।। ६ ।। वन्दे आर्यधर्म च,
॥२३६॥
For Private and Personal Use Only