________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandit
थेरे अंतेवासी सावयगुत्ते ३१ । थेरस्सणं अजधम्मस्स सावयगुत्तस्स अज्जसिंहे थेरे अंतेवासी कासवगुत्ते ३२ । थेरस्स णं अजसिंहस्स कासवगुत्तस्स अजधम्मे थेरे अंतेवासी कासवगुत्ते ३३ । थेरस्स णं अजधम्मस्स कासवगुत्तस्स अजसंडिल्ले थेरे अंतेवासी ३४॥ व्याख्या-अथ वइरस्वामिनः त्रयः शिष्या-वइरसेणे १ पउमे २ अब्जरहे ३ एवं स्थविराः षष्टिः ६० वज्रसेनतो नाइली-शाखाः निर्गताः१ पद्मसूरितः पउमाशाखाः निर्गताः २ अजरहसूरितो जयन्ती शाखाः निर्गताः ३, एवं शाखाः चतुश्चत्वारिंशत् ४४ । आर्यरथसूरेः शिष्यः पूमगिरी, पूसगिरिसूरे शिष्यः फरगुमित्ते *२, फग्गुमित्तसूरेः शिष्यो धणगिरी ३, धणगिरिशिष्यः सिबभूई ४ शिवभूतिशिष्यः एको बोटकनामाऽभूत् ।।
तस्मात् वीरात् सं० ६०१ वर्षे बोटकमतं जातं, दिगम्बरमतमित्यर्थः। शिवभूतिशिष्यः अजभद्दे ५, आर्यभद्रस्य शिष्यः अजनक्खत्ते ६, अन्जनक्खत्तशिष्यः अवरक्खे ७, अन्जरक्खशिष्यः अज्जनागे ८, अजनागशिष्यः अनजेहिले ९, अबजेहिलशिष्यः अजविण्ह १०, अवविण्हुशिष्यः अजकालए ११, अन्जकालगस्य द्वौ शिष्योअजसंपलिए १ अजभद्दे २ एतयोः द्वयोः शिष्यः अन्जचुहे १४ अजवुहृशिष्यः सङ्घपालितः १५ सङ्घपालि-13 तशिष्यः अजहत्थी १६ अब्रहत्थिशिष्यः अजधम्मे १७ अजधम्मशिष्यः अजसीहे १८ अजसीहशिष्यः अजधम्मे १९ अब्जधम्मशिष्यः अजसंडिल्लः २० एवं स्थविराः अशीतिः जाताः विस्तरवाचनासत्काः ८०।
For Private and Personal Use Only