SearchBrowseAboutContactDonate
Page Preview
Page 505
Loading...
Download File
Download File
Page Text
________________ Acharya Shri Kailassagarsuri Gyanmandi Shri Mahavir Jain Aradhana Kendra www.kobatirth.org प्रिय कल्पसूत्रं कल्पलता व्या०८ ग्रन्थस्थ विर ॥२३३॥ सम्बन्धः कुवेरी साहा निग्गया, थेरेहितो णं अज्जइसिपालिएहिंतो एत्थ णं अजइसिपालिया साहा निग्गया। थेरस्स णं अजसीहगिरिस्स जाइस्सरस्स कोसियगुत्तस्स इमे चत्तारि थेरा अंतेवासी अहावच्चा अभिषणाया हुत्था, तं जहा-थेरे धणगिरी १ थेरे अजबइरे २ थेरे अज्जसमिए ३ थेरे अरिहदिन्ने ४ । थेरेहितो णं अज्जसमिएहितो गोयमसगुत्तेहिंतो इत्थ णं बंभदीविया साहा निग्गया, थेरेहितो णं अजवइरेहितो गोयमसगुत्तेहिंतो इत्थ णं अजवइरी साहा निग्गया, व्याख्या-सुहिअ-सुप्पडिबुद्धानां पञ्च शिष्या जाता:-अजइंददिन्ने १ पियगंथे २ विजाहरगोवाले ३ इसिदत्ते ४ अरिहदत्ते ५ एवं स्थविराः षट्चत्वारिंशत् ४६। प्रियग्रन्धस्थविरसंबन्धस्तु एवं श्रीहर्षपुरे नगरे अजमेरवासन्ने जिनमन्दिराणि यत्र त्रीणि शतानि ३००, लौकिकदेवगृहाणि चत्वारि शतानि ४००, अष्टी सहस्राणि ब्राह्मणगृहाणि ८०००, वणिजानां गृहाणि षट्त्रिंशत्सहस्राणि ३६०००, आरामा नव शतानि ९००, वाप्यः सप्तशतानि ७००, सत्रागाराः सप्त शतानि ७०० यत्र वर्तन्ते, तस्मिन् राजा सुभटपालनामा, एकदा ब्राह्मणैः यज्ञे प्रारब्धे छागो हन्तुं आरब्धः, तत्र श्रीप्रियग्रन्थसूरयः समागताः। तैः श्रावकस्य हस्ते वासक्षेपोऽभिमन्य दत्तः, तेन छागमस्तके क्षिप्तः । ततो अम्बिका छागं अधिष्ठितवती । ततः छागः उड्डीय *6XXXXXXXOXOXB ॥२३३॥ For Private and Personal Use Only
SR No.034110
Book TitleKalpasutra Kalpalati Tika
Original Sutra AuthorBhadrabahuswami
AuthorSamaysundar Gani,
PublisherJinduttasuri Gyanbhandar
Publication Year1939
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy