________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandir
www.kobatirth.org
कल्पसूत्र
Xसहगणस्य चतस्रः शाखा जाता:-कोसंबिया १ सुत्तिवत्तिया २ कोडंबाणी ३ चंदनागरी ४ एवं शाखाः ८1 स्थविरावली कल्पलता सुहस्तिस्थविरस्य द्वादश शिष्या जाता:-अज्जरोहणे १ जसभद्दे २ मेहेय ३ कमिडी ४ सुहिअ५ सुप्पडिबुद्धे व्या०८ रक्खिय ७ रोहगुत्ते ८ इसिगुत्ते ९ सिरिगुत्ते १० चंभे ११ सोमे १२ इति एवं स्थविरा एकचत्वारिंशत् ४१ ।। ॥२३०॥ थेरेहितो णं अजरोहणेहिंतो णं कासवगुत्तेहिंतो णं तत्थ णं उद्देहगणे नामं गणे निग्गए,
तस्सिमाओ चत्तारि साहाओ निग्गयाओ, छच्च कुलाई एवमाहिजंति । से किं तं साहाओ ?, साहाओ एवमाहिजंति, तं जहा-उदुंबरिजिया १, मासपूरिआ २, मइपत्तिया ३, पुण्णपत्तिया ४, से तं साहाओ, से किं तं कुलाई ?, एवमाहिज्जंति, तं जहा-पढमं च नागभूयं, बिइयं पुण सोमभूइयं होइ । अह उल्लगच्छ तइअं ३, चउत्थयं हत्थलिजं तु ॥ १ ॥ पंचमगं नंदिज्ज ५, छटुं पुण पारिहासयं ६ होइ । उद्देहगणस्सेए, छच्च कुला हुंति नायव्वा ॥२॥ थेरेहितो S२३०॥ णं सिरिगुत्तेहिंतो हारियसगुत्तेहिंतो इत्थ णं चारणगणे नामं गणे निग्गए तस्स णं इमाओ चत्तारि साहाओ, सत्त य कुलाई एवमाहिजंति, से किं तं साहाओ ?, साहाओ एवमाहिजंति,
EXEXOXIX
For Private and Personal Use Only