________________
Shri Mahavir Jain Aradhana Kendra
www.kobatrth.org
Acharya Shri Kailassagarsuri Gyanmandit
*म-कथं नवविधं (१) द्रव्यं, सप्तदशविधा (१७) गुणाः २६, पञ्चविधं (५) कर्म ३१, त्रिविधं (३) सामान्य *३४, एकविधो (१) विशेषः ३५, एकविधः (१) समवायः ३६, ततो जीवा १ जीव २ नोजीव ३ नोऽजीव * |४ भेदैः चतुर्गुणिताः १४४ प्रश्नभेदानामव्युत्पत्तिरपि इयं । षट्पदार्थरूपकत्वात् षड्गोत्रेण उलूकत्वात् उलूका, षट् चासौ उलूकश्च षडुलूकः । तमेव व्यनक्ति-"कोसियगुत्तेणं ति" उलूक-कौशिकयोः न भेदः।
थेरेहितो णं उत्तरबलिस्सहेहिंतो तत्थ णं उत्तरबलिस्सहे नाम गणे निग्गए, तस्स णं इमाओ चत्तारि साहाओ एवमाहिजंति, तं जहा-कोसंबिया १, सोइत्तिया २, कोडंबाणी ३, चंदनागरी ४, थेरस्स णं अजसुहत्थिस्स वासिट्रसगुत्तस्स इमे दुवालस थेरा अंतेवासी अहावच्चा अभिण्णाया हत्था, तं जहा-थेरे अ अज्जरोहणे १, जसभद्दे २ मेहगणी ३ य कामिड्डी ४। सुट्टिय ५ सुप्पडिबुद्धे ६, रक्खिय ७ तह रोहगुत्ते ८ अ॥१॥ इसिगुत्ते ९ सिरिगुत्ते १०, गणी अ बंभे ११ गणी य तह सोमे १२ । दस दो य गणहरा खलु, एए सीसा सुहत्थिरस ॥२॥ व्याख्या-तथा उत्तरबलिस्सहस्थविरात् उत्तरवलिस्सहनामा गणो निर्गतः। एवं गणो द्वौ २ तस्य उत्तरवलि
XXXXXXXXXXX
For Private and Personal Use Only