________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
| क्षिताऽऽयपुरुषसन्तानो यथा - वैरखामिनाम्ना वैरशाखाऽस्माकं । कुलानि तु तच्छिष्याणां पृथगन्वयाः, यथाचान्द्रं कुलं, नागेन्द्रकुलं इत्यादि । "अहावच्चा या” इति यथार्थानि अपत्यानि न पतन्ति येन जातेन दुर्गतौ अयशःपङ्के वा पूर्वजाः तदपत्यं सुशिष्याश्च, सद्वृत्ताः पूर्वजान् गुरून् न पातयन्ति, प्रत्युत प्रभासयन्तीति । अत एव अभिज्ञाताः प्रख्याताः, स्थविरावली सूत्रपाठी यथा-'थेरस्स णं अज्जजस भदस्स" इत्यादि ॥
वित्थरवायणाए पुण अज्जजसभद्दाओ पुरओ थेरावली एवं पलोइज्जइ, तं जहा -थेरस्स णं अजजस भदस्स तुंगियायणसगुत्तस्स इमे दो थेरा अंतेवासी अहावच्चा अभिण्णाया हुत्था, तं जहा - थेरे अजभद्दबाहू पाईणसगुत्ते, थेरे अज्जसंभूअविजए माढरसगुत्ते, थेरस्स णं अजभबाहुस्स पाईणसगुत्तस्स इमे चत्तारि थेरा अंतेवासी अहावच्चा अभिण्णाया हुत्था, तं जहाथेरे गोदासे १ थेरे अग्गिदत्ते २ थेरे जण्णदत्ते ३ थेरे सोमदत्ते ४ कासवगुत्तेणं, थेरेहिंतो गोदासेहिंतो कासवगुतेहिंतो इत्थ णं गोदासगणे नामं गणे निग्गए, तस्स णं इमाओ चत्तारि साहाओ एवमाहिज्जंति, तं जहा - तामलित्तिया १, कोडीवरिसिया २, पंडुवद्धणिया ३, दासीखब्बडिया ४, थेरस्स णं अज्जसंभूयविजयस्स माढरसगुत्तस्स इमे दुवालस थेरा अंतेवासी
For Private and Personal Use Only