SearchBrowseAboutContactDonate
Page Preview
Page 494
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | क्षिताऽऽयपुरुषसन्तानो यथा - वैरखामिनाम्ना वैरशाखाऽस्माकं । कुलानि तु तच्छिष्याणां पृथगन्वयाः, यथाचान्द्रं कुलं, नागेन्द्रकुलं इत्यादि । "अहावच्चा या” इति यथार्थानि अपत्यानि न पतन्ति येन जातेन दुर्गतौ अयशःपङ्के वा पूर्वजाः तदपत्यं सुशिष्याश्च, सद्वृत्ताः पूर्वजान् गुरून् न पातयन्ति, प्रत्युत प्रभासयन्तीति । अत एव अभिज्ञाताः प्रख्याताः, स्थविरावली सूत्रपाठी यथा-'थेरस्स णं अज्जजस भदस्स" इत्यादि ॥ वित्थरवायणाए पुण अज्जजसभद्दाओ पुरओ थेरावली एवं पलोइज्जइ, तं जहा -थेरस्स णं अजजस भदस्स तुंगियायणसगुत्तस्स इमे दो थेरा अंतेवासी अहावच्चा अभिण्णाया हुत्था, तं जहा - थेरे अजभद्दबाहू पाईणसगुत्ते, थेरे अज्जसंभूअविजए माढरसगुत्ते, थेरस्स णं अजभबाहुस्स पाईणसगुत्तस्स इमे चत्तारि थेरा अंतेवासी अहावच्चा अभिण्णाया हुत्था, तं जहाथेरे गोदासे १ थेरे अग्गिदत्ते २ थेरे जण्णदत्ते ३ थेरे सोमदत्ते ४ कासवगुत्तेणं, थेरेहिंतो गोदासेहिंतो कासवगुतेहिंतो इत्थ णं गोदासगणे नामं गणे निग्गए, तस्स णं इमाओ चत्तारि साहाओ एवमाहिज्जंति, तं जहा - तामलित्तिया १, कोडीवरिसिया २, पंडुवद्धणिया ३, दासीखब्बडिया ४, थेरस्स णं अज्जसंभूयविजयस्स माढरसगुत्तस्स इमे दुवालस थेरा अंतेवासी For Private and Personal Use Only
SR No.034110
Book TitleKalpasutra Kalpalati Tika
Original Sutra AuthorBhadrabahuswami
AuthorSamaysundar Gani,
PublisherJinduttasuri Gyanbhandar
Publication Year1939
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy