________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandit
www.kobatirth.org
सिंहगिरि
कल्पमत्र कल्पलता व्या०८
स्वाम्यादि सम्बन्धः
॥२२७॥
ष्यन्ति" इति प्रतिज्ञा कृता । ततो द्वादश १२ प्रहरैः पूर्व दुर्वातेन दूरतटे निक्षिप्तानि युगन्धरीवाहनानि सुवातेन आगतानि, सुभिक्षं जातं, युगं उद्धृतं, ततो 'युगन्धरीनाम' जातं । ततः तया चत्वारोऽपि निजपुत्रा नागेन्द्र १चन्द्र २ निर्वृति ३ विद्याधर ४ नामानः तेषां दीक्षा दापिताः, पश्चात् स्वपमपि मातापितरौ दीक्षां ललतुः। ते चत्वारोऽपि बहुश्रुताः सूरयो जाताः, तेभ्यः चतस्रः शाखा जाताः, ता अद्यापि दृश्यन्ते ॥ इति श्रीसिंहगिरि १ वज्रवामि २ वज्रसेन ३ सम्बन्धः २३।। एवं श्रीमहागिरि १ श्रीमुहस्तिसूरि २ श्रीगुणसुन्दरसूरि ३ श्रीश्यामाचार्य ४ श्रीस्कन्दिलाचार्य ५ रेवतीमिन्न ६ श्रीधर्म ७ श्रीभद्रगुप्त ८ श्रीगुप्त ९ श्रीवखामि १. नामानः एते युगप्रधाना दशपूर्वघरा जाताः, तथा पूर्व तु संक्षेपवाचनया स्थविरावली उक्ता व्याख्याता च । सांप्रतं विस्तरवाचनया स्थविराचली आह-तत्र सूत्रम्-"वित्थरवायणाए पुण" अत्र आलापके इदं रहस्य-विस्तरवाचनायां बहवो वाचनाभेदा लेखकवैगुण्यात् जाताः, तत् तत्स्थविराणां च शाखाः कुलानि च प्रायः सांप्रतं न अवबुध्यन्ते । नामान्तरतिरोहितानि वा भविष्यन्ति, अतो निर्णयः कर्तुं न पार्यते पाठेषु शाखासु । कचिदादर्श 'कोडुबाणि' इति दृश्यते कचित् 'कुंडधारी' इति, तथा कचित् 'पुण्णपत्तिया' इति, कचित् 'सुवषणपत्तिा ' इति । एवं कुलेष्वपि कचित् 'उल्लगच्छत इति" पाठः, कचित् 'अह-उल्लगंथन इति तस्मात् अत्र बहुश्रुता एवं प्रमाणं, मा भूत् उत्सूत्रमिति । तत्र कुलं एकाचार्यसन्ततिः, शाखास्तु तस्यां एव सन्तती पुरुषविशेषाणां पृथक् पृथक् अन्वयाः। एकवाचनाऽऽचारयति समुदायो गणः, अथवा शाखाविव
॥२२७॥
For Private and Personal Use Only