________________
Shri Mahavir Jain Aradhana Kendra
कल्पसूत्रं कल्पलता
व्या० १
॥ ५॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यासानि बहूनि भवन्ति ९, पुनर्यत्र राजा अतीव भद्रको यतिभक्तश्च भवेत् १०, पुनर्यत् ब्राह्मण-तापसभरडककुलिङ्गिकाः साधूनां न अपमानं कुर्वन्ति ११, पुनर्यत् क्षेत्रे भिक्षा सुलभा भवति १२, पुनर्यत् स्वाध्यायः सुकरो भवति, १३, तथाविधवसतिसद्भावात् इति ॥
अथ कदाचित् एते त्रयोदशगुणाः कथञ्चित् न भवन्ति, तथापि जघन्यतो गुणचतुष्टयं विलोक्यते एव । ते चामी
" महुई बिहार भूमी बिहारभूमी अ सुलहसज्झायो । सुलहा भिखा य जहिं जहन्नं वासखितं तु ॥ १ ॥' यत्र ग्रामे - महती विहारभूमिः (जिनायतनं) १, पुनः शुद्धा स्थण्डिलभूमिः २, पुनः सुलभा भिक्षा ३, पुनः स्वाध्यायः सुकरः ४, इति ॥ एते द्वयोर्जघन्योत्कृष्टगुणयोः मध्यवर्त्तिनो मध्यमा गुणाः इति ॥
to च साधवो यत्र चतुर्मासीं तिष्ठन्ति तत्र अस्मिन् पर्वणि आगते सति, मङ्गलार्थं इदं कल्पसूत्रं अवश्यं वाचयन्ति ततोऽस्माभिरपि वाच्यते । अथ तस्य महिमा कथ्यते -
"मत्राणां परमेष्ठिमनमहिमा तीर्थेषु शत्रुंजयो, दाने प्राणिदया गुणेषु विनयो ब्रह्म व्रतेषु व्रतम् ।
संतोषे नियमः तपस्सु च शमः तत्त्वेषु सद्दर्शनं सर्वेषूत्तमपर्वसु प्रगदितः श्रीपर्वराजस्तथा ॥ १ ॥” मंत्रमहि जिम पंचपरमेष्ठिमंत्रमोदो १, तीर्थमांहि जिम शत्रुंजय २, दानमांहि जिम अभयदान ३, गुण-मांहि जिम विनयगुण ४, व्रतमांहि जिम ब्रह्मचर्यव्रत ५, नियममांहि जिम संतोष ६, तपमांहि जिम उप
For Private and Personal Use Only
वसति
गुणाः ।
॥५॥