________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कल्पसूत्रततो गुरुभिः प्रोक्तं-"राज्यादिकं ।" ततो विशेषतः प्रत्ययो जातः । गुरुभिः अपि उपयोगेन ज्ञातः, तस्य आर्यकल्पलता पूर्वभवः प्रतिबोधितश्च, गृहीतः श्रावकधर्मः । ततः संप्रतिभूपेन [१२५०००] सपादलक्षनवीनप्रासादाः
सुहस्तिव्या०८
कारिताः, सपादकोटि बिम्बानि [१२५०००००] कारयित्वा प्रतिष्ठापितानि । [१३०००] त्रयोदशसहस्राः जीणों-18 सम्बन्धः
द्वारा: कारिताः।९५०००] पश्चनवतिसहस्रपित्तलपतिमाः कारिताः। ससशतानि ७०० दानशाला-सत्राकार॥२२४॥ शाला मण्डिताः । देवगृहप्रतिमादिभिः त्रिखण्डामपि पृथिवीं मण्डितां अकरोत् । कर मुक्त्वा पूर्वसाधुवेष
धारिखवण्ठप्रेषणादिना अनार्यदेशान् अपि साधुबिहारयोग्यान् अकरोत् । अनार्यदेशीयभूपान् जैनधर्म-13 रतान् अकरोत् । पुनः ये वस्त्रपात्रअन्नदधिदुग्धघृतादिकं प्रासुकद्रव्यविक्रयं कुर्वन्ति, तेषां संप्रतिभूपेन ज्ञापितं-"भो! साधूनां अग्रे सर्व टोकनीयं, यच्च ते साधवो लान्ति तत् तेभ्यो देयमेव । भवतां च तन्मूल्यं लाभसहितं मम कोष्ठगारिकः प्रच्छन्नं दास्यति । तैः तथा कृतं, साधुभिः अशुद्धमपि शुद्धबुद्ध्या गृहीतं । संप्रतिभूपः श्रीआर्यसुहस्तिसूरिप्रतिबोधित एवंविधो बभूव । एवंविधाः श्रीआर्यसुहस्तिसूरयः चारित्रं प्रतिपाल्य वर्ग जग्मुः ९॥ | श्रीआर्यसुहस्तिसूरेःद्वी शिष्यो-कौटिक-काकन्दकनामानौ। किंविशिष्टौ कौ०१। सुस्थिती-सुविहितक्रिया- २२४ निष्ठौ । पुनः किंविशिष्टौ कौटिक-काकन्दकनामानौ ?। सुप्रतिबुद्धौ-मुज्ञाततत्त्वो। अन्ये तु आचार्या एवमाहुःसुस्थित-सुप्रतिबुद्धनामानौ । किंविशिष्टौ कौटिक-काकन्दकनामानौ ?। कोट्यंशसूरिमन्त्रजापपरिज्ञानादिना
KeXX
For Private and Personal Use Only