________________
Shri Mahavir Jain Aradhana Kendra
www.kobatrth.org
Acharya Shri Kailassagarsuri Gyanmandir
मुखतो भणनाच 'न नवीनानि काव्यानि' इत्युक्त्वा निर्भर्त्य निष्कासितो राजकुलात् । ततो गङ्गामध्ये यन्त्रप्रयोगेण सन्ध्यासमयमुक्तानि दीनारपञ्चशतानि गङ्गां स्तुत्वा लाति, वक्ति च-"मम गङ्गादेवी तुष्टा सती ददाति।" इति ख्याति लोकमध्ये अकरोत् । ततो मन्त्रिणा तत् धनं गुप्तं आनाय्य नृपादिसमक्षं तदीयकूटप्रपञ्चः प्रकटीकृतः । ततो मत्रिणः उपरि द्वेषं वहन् छात्रान् पाठयन् तेषां मुखेभ्यः इति कथापयति स्म
“राउ नंद नवि जाणही जं सगडाल करेसि । नंदराउ मारि करी सिरियउ रज ठवेसि ॥१॥" | राज्ञा श्रुतं सिरियाकस्य विवाहसामग्री युद्धसामग्री इति ज्ञात्वा रुष्टो राजा कुटुम्बसहितं सगडालं मारयिष्यामि ।” ततो मन्त्रिणा कुलरक्षणार्थ सिरियाकस्य प्रोक्तं-"राज्ञः प्रणामसमये त्वया मम मस्तकं छेदनीयं ।” ततो राजसमीपगमने शकडालेन प्रणामः कृतः, राजा पराङ्मुखो जातः । ततः सिरियाकेन प्रोक्तं-"अरे ! यो राज्ञो द्वेषी भवति, स हन्तव्य एव ।” खङ्गेन हतः पिता । ततः हृष्टेन राज्ञा प्रोक्तं-"भो सिरिया! त्वं गृहाण पितुरधिकारं ।” स माह-"मम वृद्धभ्राता स्थूलभद्रोऽस्ति, तस्य अधिकारो दीयतां ।" राज्ञा प्रोक्तं-"स क अस्ति ? ।” तेनोक्तं-"द्वादश १२ वर्षाणि जातानि कोशावेश्यागृहे तिष्ठति, द्वादश १२ स्वर्णकोव्यश्च तया सह । भक्षिताः । राज्ञा स्थूलभद्रं आहूय प्रोक्तं-"गृहाण पितृमुद्रां।" ततः स्थूलभद्रो वररुचिभमपञ्चे पितृमरणं श्रुत्वा, संसारं असारं ज्ञात्वा वैराग्येण स्वयं कृतलोचो रत्नकम्बलेन कृतरजोहरणः श्रीसंभूतिविजयपार्थे दीक्षा ललौ । तदा राज्ञा सिरियाकस्य मन्त्रिमुद्रा दत्ता । श्रीस्थूलभद्रो गुर्वादेशात् कोशागृहे चतुर्मासी स्थितः
For Private and Personal Use Only