________________
Shri Mahavir Jain Aradhana Kendra
कल्पसूत्रं कल्पलता व्या० ७
॥ २०९ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
"अहं श्री भरतस्य पदातिः अस्मि त्वं च श्रीबाहुबलेः पुत्ररत्नं मम स्वामी, ततः त्वं प्रथमं शस्त्रं वाय॒ ।” ततः सिंहरथेन वाहिते शस्त्रे क्रुद्धः सेनानीः ख मुमोच । तावदन्तराले सिंहरथस्य भ्राता सिंहकेतुः तेन स्खलितः । ततो विशेषतः क्रुद्धः सुषेणसेनानीः, बाहुबलेः सेनां विलोडयन तृणवत् भटान् अवगणयन् बाहुबलिपार्श्वे गतः । तावता अनिलवेगनामा विद्याधरो बाहुबलेः पादौ प्रणम्य संमुखं गतः एवं प्राह - "हे सुषेण ! त्वं श्री भरतस्य सेनानीः, अहं तु श्रीबाहुबलेः पदातिः सामान्योऽस्मि, परं मम बलं पश्य ।" इत्युक्त्वा लग्नः । अथ तौ साक्षात् मल्लौ इव मदोन्मत्तहस्तिनी इव अमिलतां । ततः शराशरि मुष्टामुष्टि युद्धं जातं । सुषेणः खङ्गं गृहीत्वा सिंहरथस्य मस्तके यावत् मुञ्चति तावता सूर्योऽस्तं गतः । तत्र व्यवस्थात्रयं कृतमस्ति - श्रीऋषभदेवाज्ञा १ सूर्यास्तगमनं २ मेघवृष्टिश्च ३ एतत्रये जाते न कोऽपि युध्यति, न कोऽपि घातं मारयति । अथ सन्ध्यायां ये मृताः ते मृता एव । अथ ये किंचिज्जीवन्तः ते भरतसैन्ये काकिणीरत्नजलेन सज्जीक्रियन्ते । बाहुबलिसैन्ये तु सोमयशोहृदयाभरणजलेन । पुनः प्रभाते युद्धे जायमाने सुषेणसेनानीः अनिलवेगं दृष्ट्वा अग्निरिव ज्वलन् अनिलवेगं मारणाय आगतः । तावत् सिंहरथो मध्ये प्रविष्टः । अथ अनिलवेगः सर्वा सेनां | समुल्लङ्घ्य यत्र भरत हस्तिनां दुर्गत्र्यं कृत्वा मध्ये सुखेन सुतोऽभूत् तत्र आगत्य हस्तिनः कर्करानि च ॥ २०९ ॥ आस्फालयन् आकाशे महारूपं विकुर्व्य सेनां व्यलोडयत् । ततो भरतो बहिरागत्य दुर्धरं विद्याधरं विज्ञाय ' मा मम सुरतभङ्गो भावी' इति चक्रं मुमोच । तत् दृष्ट्वा अनिलवेगः प्रणष्टः सन् यत्र यत्र याति तत्र तत्र चक्रं
For Private and Personal Use Only
भरत बाहु
बलिनोः
युद्धं