________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आनीय स्वप्राभृते आगतानां इक्षुरसघटानां शतेन समूहेन वा निमनयति स्म-“हे भगवन् ! गृहाण इम |४२ द्विचत्वारिंशद्दोषरहितं शुद्धं इक्षुरर्स, निस्तारय मा" इत्युक्ते खामी मौनेन स्थितः। युगन्धरी-खलगाहने बाखमानानां वृषभाणां मुखानि [यावत् ] द्वादश प्रहरान् छिक्ककया बद्धानि इति पूर्वभयोपार्जितं अन्तरायकर्मच त्रुटितं । परं अत्रान्तरे दक्षिणहस्तः श्रेयांसंप्रति गद्गदखरेण वभाषे-"अहो श्रेयांस शृणु । अहं श्रीऋषभदेवस्य |आजन्मतः सेवकः, मया च श्रीऋषभदेवस्य प्रसादेन महान्ति उत्तमकर्तव्याणि कृतानि, तेन अहं महती
प्रतिष्ठा प्राप्तः । कर्तव्यानि शृणु-दन्द्रादिदेवानां प्रत्यक्षं खामिनोऽङ्गुष्ठेन सुधापानं कारितं १, पुनः वंशस्थासपनायां इन्द्रहस्तात् इक्षुयष्टिं गृहीत्वा मया खामिनो वाञ्छा पूरिता २, पुनः मया भरतस्य तिलकं कृत्वा । विनीतायां राज्यं दत्तं । षट्खण्डभोक्ता कृतः। एवंषाहुयलिना तक्षशिलानगरीराज्यं दत्तं । शेषाष्टनवतिपुत्राणां अपि राज्यर्द्धिः दत्ता ३, पुनः सुनन्दा-सुमङ्गलाकन्याद्वयं मयैव गृहीत्वा खामिनो दत्तं ४, पुनः वर्ष यावत् खेप्सितं दानं दत्वा, जगत्रयं पूर्णवाञ्छितं कृतं ५, पुनः अहं छत्र-चामर-चक्र-गदा-खङ्ग-धनुरश-बज-शङ्गादिशुभलक्षणः विराजमानः ६,पुनः अहं तीर्धयात्रा-पुत्रप्राप्ति-राज्यमासि-भाग्य-सौभाग्य-यश-कीर्तिसूचकरेवाधरः ७, पुनः चोक्षप्रेक्षादिकर्मणि व्यापारवान् , पुनः दाने भोजने देवपूजायां परमेश्वरस्मरणे प्रीतिवन्धे अविश्वासे जाते बोलदाने सर्वत्रापि भव्यकर्मणि ममैव अधिकारः। कथं ईदृशोऽहं खल्परसस्य [इक्षुरसस्य ] अधो भवामि ?* पुनः [८]त्र्यशीतिपूर्वलक्षाणि श्रीभगवता राज्यसाम्राज्यं पालितं । तस्य भगवतो मया अग्रे भूत्वा कथं याचना
कल्प०३५
For Private and Personal Use Only