________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandit
www.kobatirth.org
कल्पसूत्रं
पालनाथ ८८ कुशल ८९ पदम ९०विनिद्राय ९१ वैकेश ९२ वैदेह ९३ कच्छपति ९४ भद्रदेव ९५ वज्रनाथ - भगवतो कल्पलता १९६ सान्द्रभद्र ९७ सेनज ९८ वत्सनाथ ९९ अङ्गदेव १०० इति श्रीआदिनाथपुत्रशतम् ।
दीक्षाव्या०७ तत्र श्रीभगवता अयोध्यायाराज्यं ज्येष्ठपुत्राय श्रीभरताय दत्तं, तक्षशिलानगरीराज्यं श्रीबाहुबलये दत्त, कल्याण
अन्येषां च पुत्राणां अङ्गवङ्गादिदेशानां राज्यानि दत्तानि ॥ ॥२०२॥
अथ श्रीभगवतो दीक्षा-कल्याणकमाहपुणरवि लोअंतिपहिं जीअकप्पिएहिं देवेहिं ताहिं इटाहिं जाव वग्गूहि, सेसं तं चेव सवं भाणिअवं, जाव दाणं दाइआणं परिभाइत्ता जे से गिम्हाणं पढमे मासे पढमे पक्खे चित्तबहुले, तस्स णं चित्तबहुलस्स अट्टमीपवखे णं दिवसस्स पच्छिमे भागे सुदंसणाए सीयाए सदेवमगुआसुराए परिसाए समणुगम्ममाणमग्गे जाव विणीयं रायहाणि मज्झमज्झणं णिग्गच्छइ, णिग्गच्छित्ता जेणेव सिद्धत्थवणे उजाणे जेणेव असोगवरपायवे तेणेव उवागच्छइ, उवागच्छिता असोगवरपायवस्स अहे जाव सयमेव चउमुट्ठिअं लोअं करेइ, करित्ता छटेणं भत्तेणं अपाणएणं आसाढाहिं नक्खत्तेणं जोगमुवागएणं उग्गाणं भोगाणं राइण्णाणं खत्तियाणं च
For Private and Personal Use Only