________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
XOXOXX
आदिनाथस्य
जन्मकल्याणक
कल्पसूत्रं
अथ श्रीभगवतो जन्म-कल्याणकं प्राहकल्पलता तेणं कालेणं तेणं समएणं उसमे णं अरहा कोसलिए जे से गिम्हाणं पढमे मासे पढमे व्या०७
पक्खे चित्तबहुले तस्स णं चित्तबहुलस्स अट्ठमीपक्खे णं नवण्हं मासाणं बहुपडिपुण्णाणं ॥१९७॥
अट्ठमाणं राइंदियाणं जाव आसाढाहि नक्खत्तेणं जोगमुवागएणं जाव आरोग्गा आरोग्गं दारयं पयाया ॥२०८॥
"तेणं कालेणं" तस्मिन् काले तस्मिन् समये श्रीऋषभोहन कौशलिकः यः सः ग्रीष्मकाले प्रथमे मासे * प्रथमे पक्षे चैत्रवदि अष्टमीदिने नवमासेषु संपूर्णेषु सार्धससदिवसेषु च गतेषु उत्तराषाढानक्षत्रे चन्द्रेण सह *योगं वर्तमाने जातः आरोग्या-कष्टरहिता आरोग्य-नीरोगं पुत्रं युगलसुमङ्गलारूपं माता मरुदेवी प्रसूता।
ततः किं जातं ?, तत्राह। तं चेव सवं, जाव देवा देवीओ य वसुहारवासं वासिंसु, सेसं तहेव चारगसोहणमाणुम्माण
वड्ढणउस्सुकमाइयदिइवडियजूयवजं सर्व भाणिअवं ॥ २०९ ॥ व्याख्या-"तं चेव सबंजाव देवा" तदेव यावत् देवा देव्यश्च आगता वसुधारावर्षणं चक्रुः, परं बन्दिगृह
॥१९७॥
For Private and Personal Use Only