SearchBrowseAboutContactDonate
Page Preview
Page 432
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kailassagarsuri Gyanmandir अथ श्रीभगवतः च्यवन-कल्याणकं आह-च्यवनसमये कीदृशं त्रैकालिकं ज्ञानमासीत्, तत्राहउसभेणं अरहा कोसलिए तिन्नाणोवगए आविहुत्था, तं जहा-चइस्सामित्ति जाणइ ॥३॥ अयं आलापकः सुगमः पूर्व ब्याख्यातश्च । ततश्च व्यवनानन्तरं किं जातं?, तत्राहजाब सुमिणे पासइ, तं जहा-'गयवसह' गाहा । सत्वं तहेव, नवरं पढमं उसमं महेणं अइंतं पासइ, सेसाओ गयं । नाभिकुलगरस्स साहइ, सुविणपाढगा नस्थि, नाभिकुलगरो सयमेव वागरेइ ॥ २०७॥ व्याख्या-"जाच सुमिणे" मरुदेवावामिनी त्रिशला क्षत्रियाणीवत् चतुर्वशस्लमान ददर्श । नवरं प्रथमं वृषभ पश्यति । मुखे प्रविशन्तं, शेपास्तीर्थङ्करमातरःप्रथमं गज पश्यन्ति । त्रिशला तु सिंहं । ततः खप्रदर्शनानन्तरं मरुदेवी नाभिराजपाचे गत्वा खमफलं पप्रच्छ । स्वमलक्षणपाठकाः तदा न सन्ति । ततो नाभिराजा खयमेव पुत्रप्राप्तिं पाह-परं इन्द्र आगत्य मरुदेव्या अग्रे खमानां फलं विस्तरेण खप्नलक्षणपाठकबत् कथयति स्म"हे देवि! चतुर्दशखमप्रभावात् चतुर्दशरजुलोकस्वामी पुत्रो भविष्यति।" For Private and Personal Use Only
SR No.034110
Book TitleKalpasutra Kalpalati Tika
Original Sutra AuthorBhadrabahuswami
AuthorSamaysundar Gani,
PublisherJinduttasuri Gyanbhandar
Publication Year1939
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy