________________
Shri Mahavir Jain Aradhana Kendra
www.kobatrth.org
Acharya Shri Kailassagarsuri Gyanmandir
अथ श्रीभगवतः च्यवन-कल्याणकं आह-च्यवनसमये कीदृशं त्रैकालिकं ज्ञानमासीत्, तत्राहउसभेणं अरहा कोसलिए तिन्नाणोवगए आविहुत्था, तं जहा-चइस्सामित्ति जाणइ ॥३॥ अयं आलापकः सुगमः पूर्व ब्याख्यातश्च । ततश्च व्यवनानन्तरं किं जातं?, तत्राहजाब सुमिणे पासइ, तं जहा-'गयवसह' गाहा । सत्वं तहेव, नवरं पढमं उसमं महेणं अइंतं पासइ, सेसाओ गयं । नाभिकुलगरस्स साहइ, सुविणपाढगा नस्थि, नाभिकुलगरो सयमेव वागरेइ ॥ २०७॥ व्याख्या-"जाच सुमिणे" मरुदेवावामिनी त्रिशला क्षत्रियाणीवत् चतुर्वशस्लमान ददर्श । नवरं प्रथमं वृषभ पश्यति । मुखे प्रविशन्तं, शेपास्तीर्थङ्करमातरःप्रथमं गज पश्यन्ति । त्रिशला तु सिंहं । ततः खप्रदर्शनानन्तरं मरुदेवी नाभिराजपाचे गत्वा खमफलं पप्रच्छ । स्वमलक्षणपाठकाः तदा न सन्ति । ततो नाभिराजा खयमेव पुत्रप्राप्तिं पाह-परं इन्द्र आगत्य मरुदेव्या अग्रे खमानां फलं विस्तरेण खप्नलक्षणपाठकबत् कथयति स्म"हे देवि! चतुर्दशखमप्रभावात् चतुर्दशरजुलोकस्वामी पुत्रो भविष्यति।"
For Private and Personal Use Only