________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कल्पमत्रं कल्पलता व्या०६
भगवतः परिवारसंख्या
॥१८३॥
सया वेउविआणं, दस सया विउलमईणं, अट्ठ सया वाइणं, सोलस सया अणुत्तरोववाइआणं, पन्नरस समणसया सिद्धा, तीसं अजियासयाई सिद्धाइं ॥ १८१ ॥ अरहओ णं अरिट्ठनेमिस्त दुविहा अंतगडभूमी हुत्था, तं जहा-जुगंतगडभूमी परियायंतगडभूमी य जाव अट्ठमाओ पुरिसजुगाओ जुगंतगडभूमी, दुवासपरिआए अंतमकासी ॥ १८२॥ अर्थलेशो यथा-"अरहोणं अरिहनेमिस्स" श्रीनेमिनाथस्य अष्टादश गणा अभूवन १,एवं अष्टादश गणधराः २, पुनः श्रीनेमिनाथस्य वरदत्तप्रमुखा अष्टादशसहस्राः(१८०००) साधवोऽभूवन् ३, पुन:श्रीनेमिनाथस्य आर्पयक्षिणीप्रमुखाः चत्वारिंशत् सहस्राः (४००००) उत्कृष्टतरसाध्योऽभूवन ४, पुनः श्रीनेमिनाथस्य नन्दप्रमुस्खा एक लक्ष एकोनसप्ततिश्च सहस्राः(१,६९०००)श्रावकाः५, पुनः श्रीनेमिनाथस्य महासुब्रतापमुखाः त्रीणि लक्षाणि षट्त्रिंशत् सहस्राः(३,३६०००) श्राविकाः अभूवन् ६, पुनः श्रीनेमिनाथस्य चत्वारि शतानि (४००) चतुर्दशपूर्वधराः अभवन् ७, पुनः श्रीनेमिनाथस्य पञ्चदशशतानि (१५००)अवधिज्ञानिनः ८,पुनः श्रीनेमिनाथस्य पञ्चदशशतानि (१५००) केवलिनः ९, पुनः नेमिनाथस्य पञ्चदशशतानि (१५००) वैक्रियलब्धिधराः १०, पुनः श्रीनेमिनाथस्य दशशतानि (१०००) विपुलमतिधराः ११, पुनः श्रीनेमिनाथस्य अष्टशतानि (८००) वादिनः साधवः १२, पुनः श्रीनेमिनाथस्य षोडशशतानि (१६००) अनुत्तरोपपातिनो देवाः जाताः १३, पुनः
For Private and Personal Use Only