________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जरासन्धस्य मस्तकं छिचं, मृतो जरासन्धः। देवैः कृष्णस्योपरि पुष्पवृष्टिः कृत्वा, उच्चैः प्रोक्तं-रे रे! * श्रीकृष्णो नवमो वासुदेवो जातः। अत एनमेच सर्वेऽपि अयध्वं । ततः सर्वमपि जरासन्धसम्बन्धि सैन्यं *
श्रीकृष्णस्य मिलितम् । | अथ श्रीकृष्णवासुदेवो द्वारकां आगत्य, त्रिखण्डराज्यं भुञ्जानः तिष्ठति । अथ द्वारकायां दासप्तति ७२ कुलकोव्यो, द्वारकातो पहिच पष्टिकुलकोट्यो यादवानां बसन्ति । पुनः द्वारकायां के के महापुरुषा वसन्ति ?, तान् आह-श्रीसमुद्रविजयादयो दश दशार्हाः १, बलदेवादयः पञ्चमहावीराः २, श्रीउग्रसेनादयः षोडश (१६) सहस्राः राजानः ३, प्रद्युम्नादयः सार्धत्रिकोव्यः कुमाराः ४, शाम्बादयः षोडशसहस्राः दुर्दान्तकुमाराः ५, वीरसेनादय एकविंशति (२१) सहस्राः वीराः ६, महासेनादयः षट्पश्चाशतसहस्राः बलवन्तो राजानः७ रुक्मिणीप्रमुखा द्वात्रिंशत्सहस्राः ३२ राज्यः८, अनङ्गसेनादयो अनेकसहस्राः गणिका:९ एवं प्राज्य राज्यं कुर्वाणेषु यादवेषु सत्सु ।एकदा इन्द्रमहाराजेन श्रीनेमे बलवर्णनं कृतं । ततो मिथ्याष्टिदेवा असहमानाः आगत्य, श्रीगिरिनारस्य मेखलायां सुरधारानाम नगरं स्थापयित्वा, मत्यरूपाः सन्तः तस्थुः। यहुन् द्वारकालोकान् उपद्रवयन्ति-पीडयन्ति। तदा श्रीवसुदेवस्य पुत्रः श्रीनेमिनाथस्य भ्राता वीरमानी अनादृष्टिः तेषां निर्घाटनार्थ गतः, तैः मायामानवैः जित्वा, स्वकीयनगरमध्ये नीतः। तं वृत्तान्तं श्रुत्वा, श्रीसमुद्रविजयं गच्छन्तं निवार्य श्रीरामकृष्णौ गतौ । तौ अपि सङ्ग्रामे जित्वा स्वपुरीमध्ये क्षिप्तौ । ततो द्वारकायां कोलाहलो जात:
For Private and Personal Use Only