________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
COM
अयमर्थ:-"तेणं कालेणं तेणं समएणं" तस्मिन् काले तस्मिन् समये अर्हन अरिष्टनेमिः पञ्चचित्रोऽभवत् । चित्रानक्षत्रे चन्द्रेण सह याग वर्तमाने देवलोकात् च्युत्वा गर्भे भगवान् व्युत्क्रान्तः१एवमुक्खेवओ ति" पूर्व उक्तस्य आलापकस्य उच्चारणं श्रीपार्श्वनाथाधिकारे विशाखानक्षत्रेण कृतं, तथात्र चित्राभिलापेन कार्यमित्यर्थः। तथाहि-चित्रानक्षत्रे जातः २, चित्रानक्षत्रे दीक्षा गृहीता ३, चित्रानक्षत्रे केवलज्ञानं उत्पन्न ४, चित्रानक्षत्रे निर्वाणकल्याणकं जातं ५ इति ॥ अथ विस्तरवाचनायां श्रीनेमिनाथस्व च्यवनकल्याणक कथ्यते, तत्राहतेणं कालेणं तेणं समएणं अरहा अरिनेमी जे से वासाणं चउत्थे मासे सचमे पक्खे कत्तिअबहुले, तस्स णं कत्तियबहुलस्स बारसीपक्खे णं अपराजिआओ महाविमाणाओ बत्तीससागरोवमठिइआओ अणंतरं चयं चइत्ता इहेव जंबुद्दीवे दीवे भारहे वासे सोरियपुरे नयरे समुहविजयस्स रण्णो भारिआए सिवाए देवीए पुनरत्तावरत्तकालसमयंसि जाव चित्ताहिं गब्भत्ताए वकंते, सवं तहेव सुमिणदंसणदविणसंहरणाइअं इत्थ भाणियत्वं ॥ १७१ ॥ अर्धस्तु सुगम एव, तथापि लापनिका प्रवश्यते-"तेणं कालेणं तेणं समएणं" तस्मिन् काले तस्मिन् समये
For Private and Personal Use Only