________________
Shri Mahavir Jain Aradhana Kendra
कल्पसूत्रे
॥ १ ॥
-*
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जिनपूर्वगो यतिपतिः सौभाग्यसूरिर्गुरुः ॥ १२ ॥ अब्दे शैलधराङ्करूपनिधने मासे सिते फाल्गुने, ऐशान्यां गुरुवासरे गुणनिधौ देशे च श्रीविक्रमे । पट्त्रिंशद्गुणराजिते वरपदे स्थाप्यो हि योगीश्वरेजव्याच्छ्री जिनहंससू रिसुगुरुमन्यः सदा वाग्मिनाम् ॥ १३ ॥ संवत्सायकतिस्त्र अङ्कबसुधासंख्ये सुलझोदये, [घ]धर्मिण्यां तपमासके शनियुते दुर्गे च श्रीविक्रमे । श्रीमच्छ्रीजिनहंससूरिसुगुरोः प्राप्तं पदं वाक्यतस्तेऽमी श्रीजिनचन्द्रसूरिगुरवो नन्दन्तु भट्टारकाः ॥ १४ ॥ रस-शर-निधि चन्द्रे विक्रमाब्दे सुमासे, असितशशिसुधसे कार्तिके पञ्चमीशे । सुगुणमुनिपवर्यः शर्मकृत्रित्यवय, जयतु जिनसनाथ: कीर्तिसूरीश्वरः सः || १५ || वर्षे वर्षेगुहास्य नन्दवसुधा संख्ये शुभे मासके, माघे कृष्णसुघत्रपञ्चमि दिने प्राप्तं पदं चोत्तमम् । श्रीखरतर गणनायकः सुविहितानुष्ठानचर्यावर, श्रीमज्जिन [च] चारित्रसूरिगुरुधमान् सदा नन्दतु ॥ १६ ॥
षट्त्रिंशद्गुणरत्ननीरनिलयाः श्रीशङ्खवालान्वयाः, प्रस्फुल्लामलनीरसंभवगुणा व्याकोपहंसोपमाः । क्षोणीनायकनम्रकप्रदलना दीपाख्य [क्ष] साध्वङ्गजाः, | शर्मश्रेणिकरा जयन्तु जगति श्रीकीर्तिरत्वायाः ॥ १ ॥ सम्यक्रूसमाराधितसूरिमन्त्रं, श्रीमत्कृपाचन्द्रगुरुं वरेण्यम् । भक्तेन भक्त्या पुरि मोहमय्यां कृत्वोत्सवं भूरिधनव्ययेन ॥ १ ॥ नयनर्षिनिधीन्दुमिते, वर्षे श्रीखरतरीयसंघेन । सूरिपदमलचके, तमहं वन्दे कृपाचन्द्रम् ॥ २ ॥ युग्मम् ॥ अधिन्धिदम्बस्य तिलको निःशेषसूर्यावले-रापीडः प्रतिबोधने गुणवतामग्रसरो वाग्मिनाम् । दृष्टान्तो गुरुभक्तिशालिमनसां मौलिस्तपः श्रीजुषां सर्वाश्चर्यमयो महिष्ठसमयः श्री गौतमस्तान मुदे ॥ १ ॥ चंदामि भवाहु, पाईणं चरमसयलसुयणाणि । सुत्तस्स कारगमिसिं, दसाणुकप्पे अववहारे ॥ २ ॥ > ॥ इति श्रीसूरिपरंपराप्रशस्तिः ॥
For Private and Personal Use Only
श्रीस रिपरंपराप्रशस्तिः
॥ १ ॥