________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandit
www.kobatirth.org
कल्पसूत्रं कल्पलता च्या०५
॥१५
॥
हस्ती तावद्गर्जति यावत् सिंहस्य नादं न शृणोति । अथवा यामि तस्य पार्थे “यमस्य मालवो दूरे नास्ति," गणधरवादः वचनचातुरीवतां अपोषितो रसो नास्ति । न हि चक्रिणोऽजेयं किमपि, सुधियां किं अज्ञेयं ?, योगिनां किं न अखायं ?, क्षुधितस्य किं न खायं ?, कल्पवृक्षाणां किं न देयं ?, निर्बिणानां किं अत्यजं ?। गच्छामि तर्हि तस्य समीपे तत्पराक्रमं पश्यामि, लक्षणे मम दक्षत्वं, साहित्ये मम संहिता मतिः, तर्के मम कर्कशता अस्ति, कस्मिन् शास्त्रे मम अमो नास्ति ?, अपितु सर्वत्र । ततः तत्र गत्वा इन्द्रजालिकं हतप्रतापं कृत्वा सर्वज्ञाडम्बरं दूरीकरोमि ।” इत्युक्त्वा वादं कर्तुं पञ्चशतच्छात्रः पश्यमानविरुदः चलितः । विरुदावली यथा-सरस्वतीकण्ठाभरण, वादिविजयलक्ष्मीशरण, ज्ञातसर्यपुराण, वादिकदलीकृपाण, जितवादिवृन्द, वादिगरुडगोविन्द, वादिघूकदिवाकर, अज्ञानतिमिरनिशाकर, बादिमुखभञ्जन, राजसभारञ्जन, कुवादिप्रस्तरखण्डन, पण्डितस-X भामण्डन, वादिगोधूमघरह, मर्दितवादिमरह, वादिमृगसिंहशार्दूल, वचोवात्याविक्षिप्तवादिशूल, षड्भाषावल्लिमूल, परवादिमस्तकशूल, दादिकन्दकुदाल, रञ्जितानेकभूपाल, वादिवेश्याभुजङ्ग, शब्दलहरीतरङ्ग, सरखतीभण्डार, चतुर्दशविद्यालङ्कार, सर्वशास्त्राधार, [द्वाससति] बहुत्तरिकलाभार, महाकवीश्वर, प्रत्यक्षपर|मेश्वर, कूर्चालसरस्वती, प्रत्यक्षभारती, जितानेकवाद, लब्धसरस्वतीप्रसाद इत्यादि । अग्रे गत्वा श्रीमन्महा- ॥१५॥ वीरं दृष्ट्वा, सोपाने स्थितो दध्यौ-"किमयं ब्रह्मा ?, किंवा ईश्वरः १, किंवा विष्णुः । अयं सूर्य इव दुस्प्रेक्षा समुद्र इव दुर्लयो दृश्यते। अस्थाऽग्रे कथं पुरार्जितं महत्त्वं रक्षायं, कीलिकानिमित्तं प्रसाद को भडं
For Private and Personal Use Only