________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
fe छायाए पोरिसीए अभिनिविहाए पमाणपत्ताए सुवएणं दिवसेणं विजएणं मुहुत्तेणं भियगामस्स नगरस्स बहिआ उज्जुवालियाए नईए तीरे वैयावत्तस्स चेइअस्स अदूरसामंते सामागस्स गाहावईस्स कट्टकरणंसि, सालपायवस्स अहे गोदोहिआए उक्कडुअनिसिजाए आयावणाए आयावेमाणस्स छट्टेणं भत्तेणं अपाणएणं हत्थुत्तराहिं नक्खत्तेणं जोगमुवागएणं झाणंतरिआए वहमाणस्स अनंते अणुत्तरे निवाघाए निरावरणे कसिणे पडिपुण्णे केवलवर नागदंसणे समुत्पन्ने ॥ १२० ॥
व्याख्या-"तस्स णं त्ति” तस्य भगवतः अनुत्तरेण प्रधानेन ज्ञानेन - मतिज्ञानादिचतुष्टयेन दर्शनेन चक्षुर्दर्शनादिना सम्यत्तवेन वा । अनुत्तरपदं सर्वत्र पदेषु विशेषणीभूतं कार्य, चारित्रेण - महाव्रतादिना आलयेन -रुपायसंसक्तवसत्यादिना, विहारेण देशादिषु चंक्रमणादिना, वीर्येण= विशिष्टोत्साहेन, आर्जवेन= मायानिग्रहेण, मार्द| वेन = मान निग्रहेण, लाघवेन - क्रियासु दक्षत्वेन, अथवा लाघवं द्रव्यतोऽल्पोपधित्वं भावतो गौरवन्त्रयत्यागः तेन, क्षान्या = क्रोधनिग्रहेण, मुक्त्या निर्लोभतया, गुझ्या मनोगुत्यादिकया, तुष्ट्या - मनःप्रह्लात्या [ प्रसक्त्या ] | सत्यं = सुन्नृतं, संयमं = प्राणिदया, तपो-द्वादशभेदं, तेषां सुष्ठु विधिना चरितं = आचरणं, उपचयनं = उपचितं सह
For Private and Personal Use Only