________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandir
www.kobatirth.org
भगवतः तप:संकलना
पसर्गाः संपूर्ण संस्कृताभ्यां नासा मासा:
१२ तयोः ।
कल्पसूत्रं
कर्णकीलकखरूपं ज्ञात्वा, खरकवैद्याय प्रोक्तं । ततो द्वाभ्यां मिलित्वा, कर्णकीलकमान्ते अम्लिकावृक्षशाखायां कल्पलता च दुकूलदवरको यध्वा, समकालं मुक्ती, कीलकी निर्गतौ । कापि सण्डासकाभ्यां कर्षितौ इति लिखितमस्ति । व्या० ५/कापि अन्यप्रकारेणापि । प्रभुणा च राटिर्मुक्ता, पर्वतो द्विधाऽभवत् । वडग्रामे श्राद्धौ द्वौ, ताभ्यां प्रभुपादक
चक्राते । ततः प्रभुः नीरोगो जातः । गोपः सप्तम्यां नारक्यां गतः, सिद्धार्थखरको देवलोकं गतो। ॥१४५॥ एषु उपसर्गेषु जघन्येषु कटपूतनाकृतं शीतं १, मध्यमेषु कालचक्रं २, उत्कृष्टेषु कर्णशल्योद्धारः३॥
इति उपसर्गाः संपूर्णाः ।। अथ श्रीभगवतः तपोदिनमानं शिष्यव्यामोहटालनार्थं वार्तिक-संस्कृताभ्यां लिख्यते-छमासी १ तस्याः मासाः६, चउमासी ९ तासां मासाः ३६, त्रिमासी २ तयोर्मासाः ६ बेमासी ६, तासां मासाः १२, एकमासी १२ तासां मासाः १२, अर्धमासी ७२ तासां मासाः ३६, दौढमासी २ तयोर्मासाः३, अढाईमासाः २तयो
साः ५, छम्मासीपंचदिनोन १ तस्या मासाः ५ दिन २५, छठ २२९ तेषां मास १५ दिन ८, एकभद्रप्रतिमा तस्या दिन २, एकमहाभद्रप्रतिमा तस्या दिन ४, एक सर्वतोभद्रप्रतिमा तस्या दिन १०, एकरात्रिकी प्रतिमा:-त्रिदिवसकीः प्रतिमाः १२ [अष्टमभक्तेन एकैकां चरमरजनीनिष्पन्नामिति] तासां मास १ दिनानि
॥ अथ सर्वे तपोमासा १३७ दिन २५ दिनानां मासकरणे मास १ दिन २५ सर्वतपो मासमीलने मास १३८ दिन २५ पारणानां मासा ११ दिनानि [दीक्षादिन १] २० तपसः पारणमासानां दिनानां च तपसो
*6XXXXXXXXX
॥१४५॥
For Private and Personal Use Only