________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भगवंतस्स नो एवं भवइ ॥११८॥ से णं भगवं वासावासवजं अट्ठ गिम्हहेमंतिए मासे गामे एगराइए नगरे पंचराइए वासीचंदणसमाणकप्पे समतिणमणिलेडुकंचणे समदुक्खसुहे इहलोगपरलोगअप्पडिबद्धे जीवियमरणे अनिरवकंखे संसारपारगामी कम्मसत्तुनिग्घायण ट्राए अब्भुट्टिए एवं च णं विहरइ ॥ ११९॥ व्याख्या-“नथि ति" नास्ति अयं पक्षो यदुत तस्य भगवतः कुत्रचित्पतिवन्धो भवति, स च प्रतिवन्धश्चतुर्विधो भवति । तद् यथा-द्रव्यतः सचित्ताऽचित्तमिश्रितेषु द्रव्येषु १, क्षेत्रतश्च ग्रामे वा नगरे वा अरण्ये वा| क्षेत्रे-धान्यनिष्पत्तिभूमौ, खले-धान्यमलनपवनादिस्थण्डिले, गृहे वा अङ्गणे वा नभसि आकाशे प्रतिबन्धो भवति २, कालता समये, समयः-सर्वनिकृष्टः कालः उत्पलपत्रशतव्यतिभेद-जरत्पटशाटिकापाटनादिदृष्टान्त
साध्या, आवलिकायां-असंख्यातसमयरूपायां "आणपाणूए" इति उच्छासनिःश्वासकाले स्तोके-सप्तोच्छासX माने क्षणे बहुतरोच्चासरूपे, लवे-सप्तस्तोकमाने, मुहूर्ते सप्तससतिमाने, अहोरात्रे वा पक्षे वा मासे वा
ऋतौ [हेमन्तादौ] हिमादी वा, अयने-दक्षिणायनादौ, संवत्सरे-वर्षे वा अन्यतरस्मिन् दीर्घकालसंयोगयुग| पूर्वादौ प्रतिबंधो न भवति ३। भावतश्च क्रोधे वा माने वा मायायां वा लोभे वा भये इहलोकादिसप्तविधे
वाला हास्ये हर्षे वा"पिजत्ति" अनभिव्यक्तमायालोभस्वभावे अभिष्वङ्गमात्रे प्रेमणि, द्वेषे अनभिव्यक्तक्रोधमान
For Private and Personal Use Only