________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सोमविप्रप्रार्थना
कल्पसूत्रं IX"हे कृपानाथ ! हे परदुःखप्रमाथ ! हे मम मित्रपुत्र ! हे दारिद्रलतालवित्र ! मम मूलतो विज्ञप्ति अवधारय, कल्पलता मां च निस्तारय, यो मम सहायो, मयैव सह जातो, मयैव समं वर्धितः, परिणयनसमयेऽपि मत्तः पूर्व व्या०५ मम पत्नीं परिणीतवान् , किंबहुना ?, तनुच्छायेव स्वकर्मप्रकृतिरिव मम केटकं क्षणमपि न अमुश्चत् । स मया ॥१३॥
धनार्जननिमित्तं परदेशपस्थिति]तिसमये भणितः
"रेदालिद्द ! विअक्खण !, वत्ता एक सुणिज । अम्ह देसंतरि-चल्लिया, तुं थिर घरे रहिज ॥१॥" ततो मया सह आजन्मप्रीति अमुञ्चन् दरिद्रसहचरःपाह“पडिवन्नउ गिरुआं-तणउ अविहड जाण सुजाण । तुम्ह देसंतरि चल्लिआ तओ अम्हे अग्गेवाण ॥२॥" ततो मया निवारितोऽपि मया समं एव (तिष्ठति)"गङ्गां योऽवतरत् तथैव यमुनां यो नर्मदां शर्मदां, का वार्ता शरदम्वुमजनविधौ यश्चार्णवं तीर्णवान् । सोऽस्माकं चिरमाश्रितोयमधुना श्रीवीर ! विश्वाधिप!,त्वद्दानाम्बुसरित्प्रवाहलहरीमग्नोऽद्य सम्भाव्यते॥१॥" ततः तत्प्रभावात् परदेशे प्रतिगृहं प्रतिजनं भिक्षां याचमानं प्रत्यक्षतोऽग्रे वर्तमानमपि मां न कोऽपि पश्यति । यदुक्तम्"दीसंति जोगसिद्धा, अंजणसिद्धा-वि केवि दीसंति । दारिद्दजोगसिद्धा पासे वि ठिआ न दीसंति ॥१॥
XXXCXEKXXOXOXEX
EXAXAXXXXXXXXX
॥१३१॥
For Private and Personal Use Only