________________
Shri Mahavir Jain Aradhana Kendra
कल्पसूत्रं
कल्पलता व्या० ५
॥ ११९ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्याख्या - "समणे भगवं” श्रमणो भगवान् महावीरः काश्यपगोत्रस्तस्य त्रीणि नामानि एवं व्याख्यायन्ते अधीयन्ते वा तद्यथा - मातृपितृसत्कं नाम "वर्धमानः" इति १, "सहसमुह आए समणे" सहभाविनी = | समुदिता = रागद्वेषाभावः तया श्रम्यतीति भ्रमणः तपोनिधिः, “श्रम् च खेदनपसोः" इति वचनात् २, तथा भयं= अकस्मात्, भैरवं = सिंहादिभयम्, तयोः विषये अचल:- निष्प्रकम्पः, तदगोचरत्वात्, परीषहाः क्षुत्पिपासादयो द्वाविंशतिः, उपसर्गाः दिव्यादिभेदेन षोडश तान् क्षान्त्या क्षमते, न तु असमर्थतया यः सः । पुनः प्रतिमानां भद्रादीनां एकरात्रिव्यादीनां वा तदभिग्रह विशेषाणां वा पालकः पारगो वा । पुनः धीमान ज्ञानचतुष्टयवान् । पुनः अरतिरत्योः सहः = समर्थः, तन्निग्रहे क्षमः । पुनः द्रव्यं तत्तद्गुणभाजनं, "द्रव्यं च भव्यं" इति वचनात् रागद्वेषरहित इति वृद्धाः । पुनः वीर्यसम्पन्नः - स्वस्य सिद्धिगनने निश्चितेऽपि तपश्चरणादौ प्रवर्तनात्, अतो 'महावीरः' इति नाम देवैः कृतम् ३ । अथ भगवान् किंचिन्यूनाष्टवर्षीयो जातः । परं कीदृशः १ । दिव्यरूपधारी, ज्ञानत्रयसहितः, धवलदन्तपङ्क्तिः, पद्मगर्भगौरवर्णः, सुगन्धश्वासोच्छ्वासः, देवमनुष्यैः परिवृतः, एकदा बालैः सह निंदूसकेन क्रीडाविशेषेण लोके "आमलकीक्रीडा" इति प्रसिद्धेन अरमत, तत्स्वरूपं चेदं - बहवो बाला मिलन्ति तेषां मध्ये एको वाम[का]गात् अधस्तात् लकुटं बलात् निक्षिपति, अन्ये च सर्वेऽपि द्रुतं ॥ ११९ ॥ समीपवर्तिवृक्षस्योपरि चढन्ति, एकः तं लकुटं लात्वा आगत्य वृक्षाधोवर्तिधूलिपुञ्जोपरि रोपयित्वा, वृक्षोपरि चटिताऽचदितानां मध्ये, यो हस्तेन पादौ स्पृशति, स हारितः । अथ उपरिचदितानां मध्ये कोऽपि अकस्मात्
For Private and Personal Use Only
आमलकीक्रीडा