________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
XXXXXXXXXXXXX
स्वकीयाः पुत्रादयः ३, स्वजनाः पितृव्यादयः ४, सम्बन्धिन: श्वशुरपुत्रश्वशुरादयः ५, परिजनो दासीदासादिः६, “नाएयखत्तिए"त्ति "उसभसामिसयणिजगा"ऋषभादितः पट्टानुपूर्व्यागताः तान् आमच्य=आकार्य, ततः लातौ कृतबलिकर्माणी कृतकौतुकमंगलप्रायश्चित्तौ, भोजनवेलायां भोजनमंडपे सुखासनवरगतो तेन मित्रज्ञातिनिजकसम्बन्धिपरिजनेन ज्ञातक्षत्रियैश्च साधं तत् विपुलं चतुर्विधं आहारं "आसाएमाणा” आ-ईषत् , स्वादयन्ती बहु च त्यजन्तौ इक्षुखण्डादिवत्, “विसाएमाणा" विशेषेण आधिक्येन खादयन्ती अल्पमेव त्यजन्ती खजूरादिवत्, “परिभुजेमाणा" परि-सामस्त्येन, उपभुञ्जानौ अल्पमपि अत्यजन्ती भोज्यम् , "परिभाएमाणा" परिभाजयन्तौ अन्योन्यं यच्छन्ती खाद्यम् , एवं मातापितरौ विहरतः, ततः कीदृशौ जातौ ?, तत्राहजिमिअभुत्तुत्तरगयाऽवि अ णं समाणा आयंता चोक्खा परमसुईभूआ तं मित्तनाइनियगसयणसंबंधिपरिजणं नायए खत्तिए य विउलेणं पुष्फवत्थगंधमल्लालंकारेणं सक्कारिति संमाणिति सकारिता संमाणित्ता तस्सेव मित्तनाइनिययसयणसंबंधिपरियणस्स नायाणं खत्ति
आण य पुरओ एवं वयासी ॥ १०५॥ व्याख्या-"जिमिअभुत्तुत्त" जिमितौ=भुक्तवन्तौ भुक्तोत्तरकालं भोजनोत्तरकालं आगती उपवेशनस्थाने
For Private and Personal Use Only