________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagersuri Gyanmandir
प्रदीपः । नहि कथं ? । तस्यापि दशातो वर्तितोऽवतारो भवति । कमनीयाऽञ्जनयुतिः भवति । तर्हि किं श्रीपः श्रीकृष्णः । नहि; कथं ?। तस्य दश अवतारा मत्स्यकूर्मादयो वर्तन्ते ? अथ च कमनीयाञ्जनातिरपि कृष्णवर्णत्वात्, किंतु को देवः ? इत्याह-वामाङ्गजः वामाया अङ्गजो वामाङ्गजः श्रीपार्श्वनाथो यतः सः दशावतारो दश अवताराः भवा यस्य स दशावतारः । पुनः कमनीयाजनयुतिः श्यामवर्णत्वात् , अयं आशीर्वादो युक्तः । सिद्धार्थस्य श्रीपार्श्वनाथश्रावकत्वेन श्रीआचाराङ्गसूत्रे प्रोक्तत्वात् । ततः ते खमलक्षणपाठकाः कीदृशाः सन्तः किं कुर्वन्ति म?, तत्राहतए णं ते सुविणलक्खणपाढगा सिद्धत्थेणं रण्णा वंदियपूइअसक्कारिअसम्माणिआ समाणा पत्तेअं २ पुत्वन्नत्थेसु भद्दासणेसु निसीयंति ॥ ६८ ।। व्याख्या-"तए णं ते ति” ततश्च ते स्वप्नलक्षणपाठकाः सिद्धार्थेन राज्ञा वन्दिताः सद्गुणोत्कीर्तनेन, पूजिताः पुष्पैः, सत्कारिताः फलवस्त्रादिदानेन, सन्मानिताः अभ्युत्थानादिप्रतिपत्त्या। अन्ये त्याहुः-पूजिता वस्त्राभरणादिभिः, सत्कारिता अभ्युत्थानादिना, सन्मानिता आसनदानादिना। कचित् "अविअवंदिअमाणिअपूइअत्ति” पाठः, तत्र अर्चिताः चन्दनचर्चादिना, मानिता दृष्टिप्रणामतः, पूजिताः पुष्पैः, “समाणत्ति" सन्तः प्रत्येकं प्रत्येक पूर्वन्यस्तेषु भद्रासनेषु निषीदन्ति । ततो राजा किं करोति ?, तत्राह
For Private and Personal Use Only