________________
Shri Mahavir Jain Aradhana Kendra
कल्पसूत्र
कल्पलता
व्या० ४
॥ ८२ ॥
•*•*•******~*~
www.kobatirth.org
पुनः नरेन्द्रः कीदृक सन् मज्जनगृहान्निष्क्रामति ? तत्राह - अगगणनाय गदंडनायगराईसरतलवरमाडंविअको डुंविअमं तिमहा मंतिगगग दोवारियअमच्चपढमदनगरनिगमसिट्ठिसेणावइ सत्थवाहदूअसंधिवाल सद्धिं संपरिवुडे धवलमहामेहनिore इव गगणदिपंतरिक्खतारागणाण मज्झे ससिब पिअसणे नरवई नरिंदे नरवसहे नरसी अहिअरायतेअलच्छीए दिप्पमाणे मज्जणघराओ पडिनिक्खम || ६२ ।।
Acharya Shri Kailassagarsuri Gyanmandir
व्याख्या - ततः सिद्धार्थो नरपतिः ईदृक् सन् मज्जनगृहात् प्रतिनिष्क्रामति इति उक्तिः । किंविशिष्टः नरपतिः १ । “अणेगेत्ति" अनेके ये गणनायकाः प्रकृतिमहत्तराः १, दण्डनायकाः = तन्त्रपालाः २ राजानो== माण्डलिकाः ३, ईश्वरा = युवराजानः, अणिमाचैश्वर्ययुक्ता इयन्ये ४, तलवरा:-तुष्ट नृपदत्त पट्टवन्धविभूषिताः । राजस्थानीयाः ५, माडंबिका: = छिन्नमयाधिपाः ६, कौटुंबिकाः = कतिपय कुटुम्बप्रभवोऽवलगकाः ग्राममहतरा वा ७, मन्त्रिण: = सचिवाः ८, महामन्त्रिणो = महामात्याः मन्त्रिमण्डलप्रघानाः हस्तिसाधनाध्यक्षा वा ९, गणकाः = ज्योतिषिका भाण्डागारिका वा १०, दौवारिकाः = प्रतीहाराः राजद्वारिका वा ११, अमात्याः =राज्याधिछायकाः १२, चेटा: =पादमूलिका दासाः १३, पीठमर्दा:= आस्थाने आसन्नाः सन्तः सेवका वयस्या इत्यर्थः, वेश्याचार्या वा १४, नागराः =नगरवासिप्रकृतयोऽराजदेयविभागाः १५, निगमाः कारणिका वणिजो वा १६,
For Private and Personal Use Only
मज्जनगृहात् निष्क्रमणं
॥ ८२ ॥