________________
Shri Mahavir Jain Aradhana Kendra
www.kobatrth.org
Acharya Shri Kailassagarsuri Gyanmandir
शीघ्रकारिभिः। "पत्तद्देहिं त्ति" प्राप्ताथै ः अधिगतकर्मणि निष्ठां गतः । कुशलै आलोचितकारिभिः, मेधाविभिन्मकृत्श्रुतदृष्टकर्मज्ञैः, निपुणैः उपाचारम्भिभिः, निपुणशिल्पोपगतैः श्लक्ष्णशिल्पसमन्वितैः । कया? चतुर्विधया सुखकर्मणया, सुखासुखकारिणी परिकर्मणा अङ्गशुश्रूषा तया । किंविशिष्टया सुखकर्मणया!। | अस्मां सुखहेतुत्वात् अस्थिसुखया, एवं मांससुखया, स्वसुखया, रोमसुखया संबाधनया संवाहनया वा | विश्रामणया संवाहितः सन् राजा अपगतपरिश्रमो जातः । कचित् "अवगयखेअपरिस्समे त्ति" पाठः। नत्र खेदो-दैन्यं, श्रमो-व्यायामजं शरीरस्य अस्वास्थ्य, ततो अपगती खेदपरिश्रमी यस्मात् यस्य वा सः अपगतखेदपरिश्रमः, एवंविधः सन् राजा अढनशालातः प्रतिनिष्कामति, प्रतिनिष्कम्य च यत्रैव मजनगृहं तत्रैव आगच्छति, आगत्य च मजनगृहं अनुप्रविशति, अनुपविश्य च किं अकरोत् ? तत्र आह
अणुपविसित्ता समुत्तजालाकुलाभिरामे विचित्तमणिरयणकुहिमतले रमणिजे पहाणमंडवंसि नाणामणिरयणभत्तिचित्तंसि पहाणपीढंसि सुहनिसपणे पुप्फोदएहि अ गंधोदएहि अ उण्होदएहि अ सुहोदएहि अ सुद्धोदएहि अ कल्लाणकरणपवरमजणविहीए मजिए, तत्थ कोउअसएहिं बहुविहेहिं कल्लाणगपवरमज्जणावसाणे पम्हलसुकुमालगंधकासाइअलूहिअंगे अहयसुमहग्घदूसरयणसुसंवुडे सरससुरभिगोसीसचंदणाणुलित्तगत्ते सुइमालावण्णगविलेवणे
For Private and Personal Use Only