________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कल्पसूत्र कल्पलता व्या०४
स्वमफलश्रवणतः त्रिशलाया आनन्दा
॥७५॥
विवर्धनं विविधैः प्रकारैः वृद्धिकरम् । पुनः मुकुमालपाणिपाद, अहीनसम्पूर्णपञ्चेन्द्रियशरीरं, लक्षणव्यञ्जनगुणोपपेतं, मानोन्मानप्रमाणप्रतिपूर्णसुजातसर्वाङ्गसुन्दराऊं, शशिसौम्याकार, कान्तम्, प्रियदर्शनम् । सुकुमालादीनां पदानां व्याख्या पूर्ववत् । पुनः स दारकः कीदृशो भविष्यति ? तत्राह| सेऽविअ णं दारए उम्मुक्कबालभावे विनायपरिणयमित्ते जुवणगमणुपत्ते सूरे वीरे विकंते
विच्छिन्नविउलबलवाहणे रजवई राया भविस्सइ ॥ ५३ ॥ तं उराला णं तुमे देवाणुप्पिया ! जाव दुचंपि तचंपि अणुवूहइ ॥ व्याख्या-'सेविअ णं दारए'-सोऽपि दारकः उन्मुक्तबालभावः विज्ञातपरिणतमात्रः यौवनकं अनुप्राप्तः सन, शूरो दानतः, अभ्युपगतनिर्वाहणतो वा, वीरः सङ्ग्रामतः, विक्रान्तः भूमण्डलाक्रमतः, विस्ती
दपि विपुले अतिविस्तीर्ण बलवाहने-सैन्पगवादिके यस्य सः, राज्यपतिः राजा, खतन्त्र इत्यर्थः। तस्मात् त्वया उदाराः स्वमाः दृष्ट्वा, एवं द्विारं त्रिर्वारं तान् स्वमान् अनुहति-प्रशंसति । ततः सा त्रिशला क्षत्रियाणी किं कृतवती? तत्राहतएणं सा तिसला खत्तियाणी सिद्धत्थस्स रणो अंतिए एयमढे सुच्चा निसम्म हट्ठतुट्ठा जाव-हियवा करयलपरिग्गहिअं(य) दसनहं सिरसावत्तं मत्थए अंजलिं कटु एवं वयासी
||७५॥
For Private and Personal Use Only