________________
Shri Mahavir Jain Aradhana Kendra
कल्पसूत्रं कल्पलता व्या० ३
॥ ७० ॥
XXX
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३-१४
३, "सासगत्ति" सत्यकरत्नम् ४, कर्केतनरत्नम् ५, लोहिताक्षरत्नम् ६, मरकतरत्नम् ७, मसारगल्लरत्नम् ८, प्रवा-रतराशिलरत्नम् ९, स्फटिकरत्नम् १०, सौगन्धिकरत्नम् ११, हंसगर्भरत्नम् १२, अञ्जनरत्नम् १३, “चंदप्पहत्ति" चन्द्र- ॐ शिखिस्वमकान्तरत्नम् १४, एतैः रत्नैः कृत्वा गगनमण्डलांतं यावत् प्रकाशयन्तम् । पुनः किंविशिष्टं रत्नसमूहम् ? । महीतले वर्णने प्रतिष्ठितम् । पुनः किंविशिष्टं रत्नसमूहम् ? । तुङ्गं-उच्चम् । तुङ्गत्वं अनियतमित्याह - मेरुगिरेः संनिकाश= तुल्यम् । रत्नराशिदर्शनात् भगवान् ज्ञानादिगुणरत्नराशिवान् भावी ॥ इति त्रयोदशखमरत्त्रराशिविचारः ॥ १३ ॥ अथ चतुर्दशखमे त्रिशला क्षत्रियाणी निर्धूमं अग्निं पश्यति । परं स कीदृशोऽग्निः ? तत्राह - सिहिं च-सा विउलुज्जलपिंगल महुघय परिसिञ्च्चमाणनिद्धूमधगधगाइयजलंतजालुज्जलाभिरामं तरतमजोगजुत्तेहिं जालपयरेहिं अण्णुष्णमिव अणुप्पइपणं पिच्छड़ जालुज्जलणगं अंबरं व कत्थइ पर्यंत अइवेगचंचलं सिहिं ॥ १४ ॥ ४६ ॥
व्याख्या- "सिहिं च” सिखिं च सा त्रिशला क्षत्रियाणी चतुर्दशस्त्रमे शिखिनं अग्निं पश्यति । अत्र 'गयवसह' गाथाया अंते । 'सिद्धिं च' इति यत् पदं तस्येदं ग्रहणकवाक्यं । अत एव 'ततः' इति नोक्तम्, विशेष्यपदं तु स्वमवर्णकान्ते "सिहिं" इति । किंविशिष्टं शिखिनम् ? । “विउलुबलेत्ति" विपुलेन उज्बलेन पिङ्गलेन च मधुघृतेन परिषिच्यमाना निर्धूमा धगधगायमाना = धगधगिति कुर्वन्त्यः प्रज्वलन्त्यः दीप्यमाना ज्वाला:=अर्चिषः
For Private and Personal Use Only
॥ ७० ॥