________________
Shri Mahavir Jain Aradhana Kendra
www.kobatrth.org
Acharya Shri Kailassagarsuri Gyanmandir
कल्पसूत्र कल्पलता व्या०३
वासगृहवर्णनम्
॥५०॥
XXOXOXOXOXXXXX
व्याख्या-"जं रयर्णि” यस्यां रजन्यां रात्रौ सः श्रमणो भगवान् महावीरो देवानन्दायाः कुक्षितः त्रिशलायाः कुक्षौ गर्भत्वेन संहृतः, तस्यां रात्रौ सा देवानन्दा ब्राह्मणी शयनीये "सुत्तजागरा ओहीरमाणी"* ईषन्निद्रां गच्छन्ती प्रचलानाम्नी तृतीयनिद्रां प्राप्नुवन्ती, एतान् एतद्रूपान् अग्रे व्याख्यास्यमानान् शिवादिविशेषणोपेतान् पूर्वव्याख्यातार्थान् त्रिशला क्षत्रियाणी हृतान् दृष्ट्वा प्रतिबुद्धा जागरिता। तान् कान् । गजवृषभादीन् पूर्व व्याख्यातान् । पुनः तस्यां रात्री किं जातम् ? तदाह
जं रयणिं च णं समणे भगवं महावीरे देवाणंदाए माहणीए जालंधरसगुत्ताए कुच्छीओ तिसलाए खत्तिआणीए वासिद्धसगुत्ताए कुच्छिसि गब्भत्ताए साहरिए, तं रयणिं च णं सा तिसला खत्तिआणी तंसि तारिसगंसि वासघरंसि अभितरओ सचित्तकम्मे बाहिरओ दूमिअघट्ठमढे विचित्तउल्लोअचिल्लियतले मणिरयणपणासिअंधयारे बहुसमसुविभत्तभूमिभागे पंचवन्नसरससुरभिमुक्कपुप्फपुंजोवयारकलिए कालागुरुपवरकुंदुरुकतुरुक्कडझंतधूवमघमघतगंधुद्धयाभिरामे सुगंधवरगंधिए गंधवटिभूए। व्याख्या-"जं रयणिं त्ति” पुनः यस्यां रात्रौ स श्रमणो भगवान् महावीरो देवानन्दायाः कुक्षितः त्रिशला
Ko KeXXXXXXXXXX
For Private and Personal Use Only